________________
६६६
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८८७पूर्वस्य तो लुकि पटपटा करोति । उणादौ " कशपाजि० " ( उ० १) इत्युणि कारुः शिल्पी । “कगो वा" ( उ०२३) इति वा किति के कुका शिरोग्रीवम् , कर्क: श्वेताश्वः । करकः, करका इति तु " दकन" ( उ० २७) इत्यके रूपम् । "कृगो द्वे च" (उ० ७) इति किद् अः, चक्रम् । “ कृकडि०" (उ० ३२१) इत्यम्बे करम्बो दयोदनो दधिसक्तवश्च । “ककले रम्भः" (उ० ३३६ ) करम्भो दधिसक्तवः । करीर इति तु किरते: “कश्रप० " ( उ० ४१८) इतीरे । "ऋकृमृ०" ( उ० ४७५) इत्याले करालम् उच्चम् । “पतिकलूभ्यो णित् " ( उ० ४७९ ) कारालं लेपद्रव्यम् । “कृधूतन्य० " ( उ० ४४०) इति किति सरे कृमरः तिलौदनः । “ कृकुरिम्यां पासः" (उ० ५८३ ) कर्पासः । “कृशकुटि०" ( उ० ६१९ ) इति वा गिद् इ., कारिः शिल्पी, करिर्हस्ती, विष्णुश्च । " ऋहसू०" ( उ० ६३८) इत्यणौ करणिः सादृश्यम् । “आङः कृढ०" (उ० ६४३ ) इति सनः अणौ आचिकीर्षणिः व्यवसायः । “कृभूभ्यां कित" (उ० ६९०) इति मौ कृमिः । क्रिमिरिति तु क्रमः " क्रमितमि०" (उ० ६१३) इति इप्रत्यये उपान्त्येत्वे च । "जशस्त." ( उ० ७०५) इति डिति वौ कृविः रुद्रो राजा च । “कुट्ट० " ( उ० ७७२ ) इत्येणौ करेणुहम्ती । “कुलाम्यां कित" ( उ० ७८० ) इत्यतौ ऋतुः । मनि [ मन् ( उ० ९११) ] कर्म । करण्ड इति तु " जकत० " ( उ० १७१ ) इत्यण्डे किरतेः । एवं “ किरोको रो लश्च वा" ( उ० ६२) काङ्कः, कलङ्कः । “कन ऋत उप च" ( उ० ७३४ ) इन्युः, कुरुः । कुरोरपत्यमिति “ दुनादि०" ६१११८ इति व्यः [ कौरव्यः ] । " कुरोर्वा " ६।१।१२२ इति स्त्रियां तल्लुपि " उतोऽप्राणिनश्चा० " २।४।७३ इत्युङि कुरूः । कुंग्ट हिंसायाम् , [४।८] कृणुते, कृणोति ।
__ अथ कान्तः ॥ '८८९ हिकी अव्यक्ते शब्दे' । ईदिचात् फलवकर्तरि " ईगितः" ३।३।९५ इत्यात्मनेपदम् । अफलवति तु " शेषात् परस्मै" ३।३।१०० इति परस्मैपदम् । हिकते, हिकति, जिहिक्के, जिहिक, हिकिता, क्ते हिक्कितम् । “क्तेटो." ५।३।१०६ इत्यः, हिक्का ॥ १ करीरः वंशाधङकुरः, वृक्षविशेषः [लोके कहर इति ] घटश्च, (लि. टी. पृ. १३३) ।
६६६