________________
८८७ ] धातुपारायणे भ्वादयः (१) कर्मत्वे करोति कटं चैत्रः, कारयति कटं चैत्र चैत्रेण वा मैत्रः । “कृगो नवा" ३।१।१० इति वा गति संज्ञायां "तिरसो वा" २।३।२ इति वा रस्य सत्वे तिरस्कृत्य, तिरःकृत्य । पक्षे गतित्वाभावे "गतिक्व०" ३११४२ इति समासाभावाद् यवभावे तिरः कृत्वा । "कर्मणोऽण " ५।१।७२ इत्यणि पयस्कारः, अत्र " अतः कृकमि०" २।३।५ इति रस्य सत्वम् । “सत्यागदा०" ३।२।११२ इति मे सत्यङ्कारः । “कृषि०" ५।११४२ इति वा क्यपि कृत्यम् । पक्षे ध्यणि कार्यम् । " शकृत्स्तम्बाद्" ५।१।१०० इति इः, शकृत्करिवत्सः, स्तम्बकरिीहिः । "किंयत्तद्वहोरः" ५।१।१०१ किंकरः, किंकरा, जातिरिदानीम् । किंकरीति तु " हेतुतच्छीला" ५।१।१०३ इति टे रूपम् , यथा विद्या यशस्करी । " संख्याहर्दिवा०" ५।१११०२ इति टे संख्याकरः, एककरः इत्यादि । "भृतौ कर्मणः" ५।१।१०४ कर्मकरः, कर्मकरी । “क्षेम-प्रिय-मद्र-भद्रात् खाण" ५।१।१०५ क्षेमङ्करः, क्षेमकारः । "मेघर्ति-भयाभयात् खः" ५।१।१०६ मेघङ्करः । “ कृगः खनट् करणे" ५।१।१२९ नग्रकरण द्यतम् । “कुगः सुपुण्यपाप०" ५।१११६२ इति भूते विपि सुकृत् । " सहराज." ५।१।१६७ इति भूते क्वनिपि सहकृत्वा, राजकृत्वा । “भ्राज्यलम्" ५।२।२८ इतीष्णौ अलंकरणशीलः अलंकरिष्णुः, निराकरिष्णुः । “कृगः श च वा" ५।३।१०० क्रिया, क्यपि कृत्या । पक्षे तो कृतिः । भिदादिनिपातनाद् अङि कारा गुप्तिः । “कारणम् " ५।३।१२७ इत्यनटि निपातनात् करोतीति कारणम् । " व्यर्थे क प्या०" ५।३।१४० इति खलि सुकटंकराणि वीरणानि । “अन्यथैवं० " ५।४।५० इति ख्णमि अन्यथाकारं भुङ्कते । “ यथातथादीष्र्योत्तरे" ५।४।५१ यथाकारमस्तु किं तवानेन ? । “शापे व्याप्यात् " ५।४।५२ चौरंकारमाक्रोशति । “स्वाद्वर्थाददीर्घात्" ५।४।५३ स्वादुङ्कारं भुङ्कते। "कृगोऽव्ययेनानिष्टोक्तौ क्वाणमौ" ५।४।८४ उच्चैःकृत्य, उच्चैः कृत्वा, उच्चे कारं कथयति ब्राह्मण ! कन्या तेगर्भिणी । ".तिर्यचापवर्ग" ५।४।८५ तिर्यकृत्य, तिर्यक् कृत्वा, तिर्यकारं गतः, समाप्य इत्यर्थः । " स्वाङ्गतच्व्यर्थे नानाविनाधार्थेन भुवश्च" ५।४।८६ मुखतःकृत्य, मुखतः कृत्वा मुखतःकारं गतः, एषु " तृतीयोक्तं वा" ३११५० इति वा समासः । सनि क्ते चिकीर्षितम् । “प्रज्ञादि०" ७२।१६५ अणि चैकीर्षितम् । " कम्वस्तिभ्यां०" ७।२।१२६ इति चौ घटीकरोति मृदम् । “ अर्मन" ७२।१२७ इंति सो लुकि अरूकरोति । “तीयशम्ब०" ७।२।१३५. इति डाचि द्वितीयाकरोति क्षेत्रम् । “ संख्यादेर्गुणात् " ७।२।१३६ द्विगुणा करोति क्षेत्रम् । " अव्यक्तानुकरणा० " ७।२।१४५ इति डाचि, " डाच्यादौ " ७१२६१४९ इति