________________
भ्वादिगणे अथोभयपदिनो भ्लक्षीपर्यन्ता वर्णक्रमेण ॥ '८८३ श्रिग सेवायाम् । गित्वात् फलवति कर्तरि " ईगितः" ३।३।९५ इति आत्मनेपदम् , अन्यत्र च “शेषात् परस्मै" ३।३।१०० इति परस्मैपदम् । एवं सर्वत्र । श्रयते, यति, शिश्रिये, शिश्राय । “णिषि०" ३।४।५८ इति डे अशिश्रियत् । श्रयिता, श्रयितुम् । “ऋवर्णश्रूयूटुंगः कितः" ४।४।५७ इतीडभावे श्रित्वा, श्रितः, श्रितवान् । सनि “इध०" ४४४७ इति वेटि शिश्रीपति, शिश्रयिषति । "जीणदृक्षि०." ५।२।७२ इतीनि विश्रयणशीलो विश्रयी । “दिद्युद्-दद्" ५।२८३ इति क्विपि निपातनात् श्रीः । “भूश्रयदोल्" ५।३।२३ इति सोपसर्गादलि प्रश्रयः, अनुपसर्गात्तु पनि श्रायः, श्रय इति तु बाहुलकादलि । " उदः श्रे" ५।३३५३ इति वालि उच्छ्यः , पक्षे पनि उच्छ्रायः । उणादौ "कावावी." (उ० ६३४) इति णौ श्रेणिः । अधिः इति तु अश्नोतेः "सङ्कि-वङ्कि०" (उ०६९२) इति रौ । श्मश्रः इत्यपि शेतेः “मनः शीडोडित्" (उ० ८१०) इति रौ । शिर इति च शृणाते: “ मिथिरज्युषि० " (उ० ९७१) इति किति असि ॥
८८४ णींग प्रापणे' । अजा नयते, नयति वा ग्रामम् , प्रापयतीत्यर्थः । णोपदेशन्वात् “अदुरुपसर्गान्तरो०" २।३१७७ इति णत्वे प्रणयते, प्रणयति । " पूजाऽऽचार्यक० " ३ ३।३९ इत्यात्मनेपदे नयते विद्वान् स्याद्वादे, बटुमुपनयते । "कर्तृस्था०" ३।३।४० इत्यात्मनेपदे क्रोधं विनयते । क्ये अजा नीयते प्रामम् । निन्ये, निनाय । अनुस्वारेक्वान्नेट , नेता, नेतुम् । णिगि “गतिबोधा" २१५ इत्यत्र नीवर्जनादणिकर्तुः कर्मत्वाभावे नाययति भारं ग्राम चैत्रेण । "प्रणाय्यो निष्कामाऽसम्मते" ५।१।२३ इति ध्यणि निपातनात् प्रणाय्यः । “धाय्यापाय्य." ५।१।२४ इति निपातनात् सानाय्यं हविः । “परिचाय्योपचाय्या०" ५।१।२५ इति निपातनाद् आनाय्यो दक्षिणाग्निः । ये तु अग्नेः अन्यत्राप्य नित्यविशेषे इच्छन्ति तन्मते आनाय्यो गोधुक् । “जिविपून्यो०" ५।१।४३ इति क्यपि विनीयः कल्कः । " वा जलादि०" ५।११६२ इति णे नायः, पक्षेचि नयः । “ग्रामाध्यात्रियः"
१. विशेषमि० इति मु० ॥ २. विशेषार्थिना द्र० काशिका (१९२७) ॥