________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे श्चक्रे । “यद्वीक्ष्ये राधीक्षी"२।२।५८। इति चतुर्थ्याम् मैत्रायेक्षते, ईक्षितव्यं परस्त्रीभ्यः। अचि वीक्षः । "शीलि-कामि-" ५।१।७३। इत्यणोऽपवादे णे प्रियेक्षा। ते प्रेक्षितः। "क्तेटो-" ५।३।१०६। इत्यः, प्रेक्षा । ध्यणि उत्प्रेक्ष्यः। करणेऽनटि ईक्षणम् ॥
१ तस्य दैवं पर्यालोचयतीत्यर्थः ॥२॥ " ईक्षितव्यं परखीभ्यः, स्वधर्मो रक्षसामयम् । संक्रुध्यति मृषा किं त्वं, दिदृश्खं मां मृगेक्षणे ५॥१॥ परस्त्रीणामभिप्राये यत्सन्देहाद ईक्षितव्यं निरूपयितव्यं किमेवं करोषि नवेति तद रक्षसां कुलधर्ना न दोष इति ॥