________________
आत्मनेधातवः ८६२-८८२] स्थोपटं धातुपारायणम् । इति ढे ढो लुक् पूर्वस्यातो दीर्घश्च । इटि ग्लहिता । वेट्त्वात् क्तयोर्नेट, ग्लाढः ग्लाढवान् । “सु-ग्लहः प्रजनाक्षे" ५।३।३१। इत्यलि अक्षाणां ग्लहः पणः । अक्षविषयादन्यत्र पनि ग्लाहः । अयं गृहौङ इत्येके । गर्हते गर्हिता गर्दा गृढः गृढिः गृहम् गृहाः॥
८७३ बहुङ् ८७४ महुङ् वृद्धौ । उदित्त्वाद् ने बहते बबहे बंहिता। उणादौ "स्थावकि-बहि-" (उ० ४८६) इति किति उले नलुकि च बहुलः कृष्णपक्षः । "बंहि-हेर्नलुक् च" 5 (उ०९९०) इति इसि बहिः । बहुः बाहुरिति तु "मि-वहि-" (उ० ७२६) इति वा णिति औ वहेः॥
महुङ् । उदित्त्वाद् ने मंहते ममंहे मंहिता। महानिति तु महे: "दुहि-वृहि-" (उ०८८४) इति कतरि । महीत्यप्यस्यैव “पदि-पठि-"(उ० ६०७) इति इप्रत्यये, अजन्तस्य वा ड्याम् । वहुण् महुण भासार्थों वहयति मंहयति ॥ अथ क्षान्ता अष्टौ सेटश्च । एतेषां च षान्तेषु पाठो युक्तः, वैचित्र्यार्थ त्विह कृतः ॥ 10
८७५ दक्षि शैघ्रये च। शैघ्रयं शीघ्रता चकाराद् वृद्धौ। दक्षते ददक्षे दक्षिता। अचि दक्षः । उणादौ “द्रु-ह-" (उ० १९४) इति इणे दक्षिणः दक्षिणा । “श्रु-दक्षि-" (उ० ३७३) इति आय्ये दक्षाय्यो गरुडः॥
८७६ धुक्षि ८७७ धिक्षि सन्दीपन-क्लेशन-जीवनेषु । धुक्षते दुधुक्षे धुक्षिता। मनि सुधुक्ष्मा । किब्लुकि “संयोगस्यादौ-" २।१।८८। इति को लुकि सुधुट् । क्ते सन्धुक्षितः॥ 15
धिक्षि । धिक्षते दिधिक्षे धिक्षिता । मनि सुधिक्ष्मा । क्विपि सुधिद् ॥ ।
८७८ वृक्षि वरणे । वृक्षते ववृक्षे वृक्षिता । यङि “ऋमताम्-" ४।१।५५। इति री, वरीवृक्ष्यते । अचि घञि वा वृक्षः । मन्नादिषु धुक्षिवत् ॥
८७९ शिक्षि विद्योपादाने । शिक्षते शिशिशे शिक्षिता। क्ते शिक्षितः। "तटो--" . ५।३।१०६। इति अः,शिक्षा । णके शिक्षकः । शिक्षतीति तु शकेः सन्नन्तस्याजिज्ञासाय रूपम् । जिज्ञा-20 सायां तु शकेरप्यात्मनेपदमेव, विद्यासु शिक्षते ॥
८८० भिक्षि याञायाम् । भिक्षते गां राजानम् । बिभिक्षे मिक्षिता। “सन्-भिक्षा-" ५।२।३३। इति उ:, भिक्षणशीलो भिक्षुः । “वृङ्-भिक्षि-"५।२।७०। इति टाके भिक्षाकः भिक्षाकी। ते भिक्षितः । "क्तटो-"५।३।१०६। इति अः, भिक्षा । घनि निक्षः । केचिदलामे लामे चेत्याहुः ।।
८८१ दीक्षि मौण्ड्येज्योपनयन-नियम-त्रतादेशेषु । मौण्ड्यं वपनम् , इज्या यजनम् , 25 उपनयनं मौजीबन्धः, नियमः संयमः, व्रतादेशः संस्कारादेशः। दीक्षते दिदीक्षे दीक्षिता। "इ. डितो-" ५:२।४४। इत्यनस्य "न णिड्य-"५।२।४५। इति प्रतिषेधात् तृनि दीक्षिता । ते दीक्षितः। "क्तेटो-" ५।३।१०६। इत्यः, दीक्षा । केचित्तु दीक्षि मौण्डयेज्योपनयनादौ चेति वृद्धपाठं भिन्दन्ति । ज्यवते जीतः ॥
८८२ ईक्षि दर्शने । ईक्षते । “गुरुनाम्यादे:-" ३।४।४८ इति परोक्षाया आमि ईक्षा-30