________________
१०८
आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे ८४३ धुषुङ् कान्तीकरणे । उदित्त्वाद् ने धुंषते जुqषे धुंषिता ॥ अथ सान्तास्त्रयोदश सेटच
८४४ संखङ् प्रमादे। दन्त्यादिः । प्रमादोऽवलेपः । संसते सस्रंसे सस्यते। ऊदित्त्वात् वित्व वेट्, सस्त्वा; इटि "क्त्वा" ४।३।२९। इति कित्त्वाभावे संसित्वा । वेटत्वात् क्तयोर्नेट्, सस्तः 5 सस्तवान् । “वश्च-संस-" १।१।५०। इत्यत्र ध्वंसिसहचरितस्य द्युतादिस्रसेर्ग्रहणादस्य यडि न्यभावे
सासस्यते । “संस्-ध्वंस्-" २।१।६८। इत्यत्र साहचर्यानाश्रयणादुभयोरपि ग्रहणे क्विपि दत्वे उखासत् । भान्तोऽयमित्येके, विस्रम्भते बिस्रभ्यते ॥
८४५ कासृङ् शब्दकुत्सायाम् । शब्दस्य कुत्सा रोगः । कासते "दयायोस्-" ३।४।४७) ___ इति परोक्षाया आमि कासाञ्चक्रे । कासिता । ऋर्दित्त्वाद् डे न ह्रस्वः, अचकासत् । क्ते कासितम् । 10 "क्टो-" ५/३।१०६। इति अः, कासा। घनि कासः । विकास इति तु कसेर्धनि ।
८४६ भासि ८४७ दुभ्रासि ८४८ दुम्लासृङ्दीप्तौ । भासते बभासे भासिता । णौ "भाज-भास-"४।२।३६। इति वा ह्रस्वे अबीमसत् अबभासत्। ग्रहादित्वाद् णिनि उद्भासी । “भजिभासि-" ५।२।७४।इति घुरे भासनशीलो भासुरः। “स्थेश-भास-" ५।२।८१। इति वरे भास्वरः ।
“दिद्युइद्-" ५।२।८३॥ इति क्विपि भाः भासौ भासः । भेति तु "मृगयेच्छा-" ५।३।१०१। 15 इति निपातनादङि आपि च भातेः । क्ते भासितः । "क्तेटो-" ५।३।१०६। इत्यः, भासा । पनि
उद्धासः। उणादौ "तृ-जि-भू-वदि-" (उ० २२१) इति अन्ते भासन्तः णौ "आमन्ता-” ४॥ ३८५। इति अयि भासयन्तश्च सूर्यः ॥ दुभ्रासि । "प्रास-भ्लास-" ३६४७३।इति वा श्ये प्रास्यते भासते। "ज-अम-वम-" ४।१।२६। इति वा स्वरस्यैत्वे द्वित्वाभावे च प्रेसे बनासे । प्रासिता। णौ "भ्राज-भास-" ४।२।३६। इति बहुवचनाद्वा ह्रस्वे अबिनसत् अबभ्रासत् । ट्वित्त्वा20 दथौ प्रासथुः ॥ दुम्लालुङ । “प्रास-भ्लास " ३।४।७३। इति वा श्ये भ्लास्यते म्लासते।
"ज-भ्रम-" ४।१।२६। इति वैत्वे द्वित्वाभावे च भ्लेसे बभ्लासे। भ्लासिता। ऋदित्त्वाद णौ के न ह्रस्वः, अबभ्लासत् । दिवत्त्वादयौ मलासथुः ॥
८४९ रासृङ् ८५० णासङ् शन्दे । रासते ररासे । ऋदित्त्वाद् णौ डे न हस्व., अररासत् । "नाम्नि पुंसि च" ५।३।१२१॥ इति पके रासकः । उणादौ "क-श-गृ-' (उ०३२९) इति अमे 26 रासभः । राना रमेति तु “रसेर्णिद्वा" ("रसेर्वा") (उ० २६०) इति ने रसतेः ॥ णासङ् । "पाठे धात्वादेः-" २।३।९७। इति नत्वे नासते। णोपेदशत्वाद् “अदुरुपर्गा--"२।३७७। इति णत्वे
१ अत्र सायणः घुसि कान्तिकरणे । घिषीतीदुप, पैठतुः चन्द्रकाश्यपौ । स्वामि घसेति दन्त्यान्तमदुपपधं पपाठ। यथा वयं तथा देव-मैत्रेय-दुर्गाः । षकारान्तोऽप्ययमिति मा.धा.पृ. ११९ धा०६४२ । धातुकाव्ये तु घसीत्येके। घषेत्यन्ये । सर्ग, श्लो. ८४ टीकायाम् ॥ २ रोगजे कुत्सितशब्देऽयं प्रसिद्धः। शब्दमात्रे शोभार्थेऽप्याह भट्टिः इति धातुका.पू. १५३ स१-७९ श्लोकटीकायाम् ॥ ३ दयायाका प्र० ॥ ४ स्वासह सं। संर तपा•॥ ५ टुभ्राश टुभ्लारा इति पाणिनीयाः॥