________________
आत्मनेधातवः ८२८-८४२] स्वोपलं धातुपारायणम् ।
१०७ ८३३ ईषि गति-हिंसा-दर्शनेषु । ईषते । “गुरुनाग्यादेः-" ३।४।४८। इति परोक्षाया आमि ईषाञ्चक्रे । ईषिता । क्ते ईषितः । "क्तेटो-" ५।३।१०६। इति अः, ईपा, "नाम्युपान्त्य-" ५।११५४। इति के वा रूपम् । उणादौ ऋच्युजि-" (उ० ४८) इति ईके ईषीका काशः । इषीकेति तु इपत इच्छायामित्यस्य । इषुरित्यपीच्छतेः “पृ-का-हृषि-" (उ० ७२९) इति किति औ रूपम् । ईष उञ्छे ईषति ॥
८३४ गेष्टङ् अन्विच्छायाम् । अन्विच्छाग्वेषणम् । गेषति जिगेषे गेषिता । ऋदित्त्वाद् ङे हूस्वाभावे अजिगेषत् ॥
८३५ येष्टङ् प्रयत्ने । येषते यियेथे येषिता। ऋदित्त्वाद् डे हस्वाभावे अयियेषत् ।।
८३६ जेषङ् ८३७ णेङ ८३८ एपृङ् ८३९ हेतृङ् गतौ । जेपते जिजेषे जेषिता । ऋदित्त्वाद् के अजिजेषत् ॥ पृङ् । “पाठे धात्वादे:-" २।३।९७। इति नत्वे नेषते । 10 णोपदेशत्वात् “अदुरुपसर्गा-" २।३।७७) इति णत्वे प्रणेषते । निनेषे नेषिता । ऋदित्त्वाद् डे अनिनेषत् । नेष्टेति तु नयतेः "नियः षादिः" (उ० ८६४) इति तृप्रत्यये रूपम्॥ एपृङ् । एषते अन्वेषते । “गुरुनाम्यादे:-" ३।४।४८। इति परोक्षाया आमि एषाञ्चक्रे । “स्व. देद्वितीयः" ४।१।४। इति षेत्वेि अन्वेषिषते । ऋदित्त्वाद् डे न हूस्वः, मा भवानेषिषत् । अत्राप्योणेरिव ऋदित्करणेन नित्यस्यापि द्वित्वस्य ह्रस्वेन बाधाज्ञापनाद् हेस्वस्य प्राप्तिः । क्ते अन्वेषितः । अन्विष्ट 15 इति विच्छतेः ॥ इष्टङ् । हेषते जिरुषे हेषिता । ऋदित्त्वाद् डे अजिरुषत् । ते ड्रेषितः । "क्तटो-'" ५।३।१०६॥ इत्यः, हेषा ॥
८४० रेडङ् ८४१ हेष्टङ् अव्यक्ते शब्दे । रेषते रिरेषे रेषिता । ऋदिस्वाद् के अरिरेसत् । "क्तेटो-" ५।३।१०६। इत्यः, रेषा । हेपङ् । हेपते जिहेषे हेषिता । ते हेषितम् । ऋदित्त्वाद् डे अजिहेषद् । "क्तेटो-" ५।३।१०६। इत्यः हेषा ॥
20 ८४२ पर्षि स्नेहने । पर्षते पपर्षे पर्षिता । क्विपि तलकि "रात्सः"२।११९०। इति नियमात् "पदस्य" २।१।८९। इति लोपाभावे सुप । पाणिरिति तु पृषेः "पृषि-हृषिभ्यां वृद्धिश्च" (उ० ६३६) इति णौ । पर्षदित्यपि पृणातेः “प्रः सद्" (उ० ८९७) इति सदि । परिषदिति तु परिपू. त् सीदतेः क्विपि ॥
१ हस्वस्याप्राप्तिः इति मुद्रिते ॥२ अस्य स्थाने माधवदीक्षितधातुकाव्यकारादयः पेमिति रेषहे हे अव्यक्ते शब्दे इति चाहुः, तथा च "सुप्रेषितान् पथि सरेषवृके सहेषं, हेषास्तकासरमदानतिभासुराङ्गान् । मातोत्थरासलसितान्नसितेन दाम्ना, सूतो ययाम समराभ्यसियास्तुरङ्गान्" ॥ इति धातुकाव्यसर्ग, श्लो०७९ । एवं केशवोऽपि 'कौक्षे कर्दति पर्दते गुदरवे रेषेति वार्के हसे बुक्कति श्वरवे भषेति हयजे हेषेति हेषेति च' इति । रेषधातुः स्वभावाद् घृकशब्दे, हे लेघ च धातू अश्वशब्दे इति ॥३ पृषू सेचने इत्यस्मात् धातोः ।। ४ पश् पालन-पूरणयोः इत्यस्मात् ॥ ५. षद्ल विशरणगत्यवसादनेषु ॥ ६ क्विए सं१-२ तपा० ॥