________________
१०२
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे चयते चेये चयिता । घत्रि चायः। चय इति तु चिनोतेः अलि ॥ रयि । रयते रेये रयितेत्यादि ॥
____ ७९७ तयि ७९८ णयि रक्षणे च । चकाराद् गतौ । तयते तेये तयिता । “णिन् चावश्यका-" ५।४।३६॥ इति णिनि तायी ॥ णयि । “पाठे धात्वादे:-" २।३।९७। इति णस्य '5 नत्वे नयते । णोपदेशत्वाद् “अदुरुपसर्गान्तरो-" २।३१७७१ इति णत्वे प्रणयते । नेये नयिता। मन्नादिषु पूर्ववद् ॥
७९९ दयि दान-गति-हिंसा-दहनेषु च । चकाराद् रक्षणे । “स्मृत्यर्थ-दयेशः" २।२।११। इति कर्मणो वा कर्मत्वे "शेषे” २।२।८१। इति षष्ठ्याम् दानस्य दयते, दानं दयते । “दया
ऽया-ऽऽस्-" ३।४।४७) इति परोक्षाया आमि दयाश्चक्रे । दयिता । क्ये दय्यते, अत्र "वोः 10 प्वय्-" ४।४।१२१। इत्यत्र यि वर्जनाद् यलोपाभावः । “शीङ्-श्रद्धा-" ५।२।३७॥ इति आलो
दयालुः । दयनं दयन्ते प्राणिनोऽनयेति वा यथाक्रमं क्त्यनटोरपवादे भिदादित्वाद् अऊि दया । क्ते दयितः। दयेरेव कर्मणो वा कर्मत्वविधानाद् देंङ् पालने इत्यस्य कर्मणि द्वितीयैव भवति, मातरं दयते ॥
८०० ऊयैङ् तन्तुसन्ताने । ऊयते । “गुरुनाम्यादे:-" ३।४।४८। इति परोक्षाया आमि 15 ऊयाश्चक्रे । ऊयिता । ऐदित्त्वात् क्तयोर्नेट, ऊतः ऊतवान् । मनि यलुकि गुणे च स्वोमा । एवं बन्नादिष्वपि ॥
८०१ पूयैङ् दुर्गन्ध-विशरणयोः। पूयते पुपूये पूयिता। ऐदित्त्वात् क्तयोर्नेट् , पूतः पूतवान् । अचि पूयः, स्त्रियां गौरादित्वाद् ड्याम् पूयी। क्तौ पूतिः, अत्र तेऽनिटत्वात् "क्तेटो-" ५॥३॥
१०६। इत्यप्रत्ययो न भवति । उणादौ "ह-मुषि-" (उ० ६५१) इति किति तौ पूर्तिर्दुर्गन्धः ॥ 20 ८०२ क्नूयैङ् शब्द-उन्दनयोः । उन्दनं क्लेदनम् । दुर्गन्धेऽपीत्येके । क्नूयते चुक्नूये
क्नूयिता । ऐदित्त्वात् क्तयोर्नेट् , क्भूतः नूतवान् । णौ "अर्ति-री-" ४।२।२१। इति पौ "पुस्पो" ४॥३॥३॥ इति गुणे "वोः-" ४।४।१२१॥ इति यलुकि च क्नोपयति । "चेलार्थात् क्नोपेः" ५।४। ५८॥ इति णमि चेलक्नोपं वृष्टो देवः । “न णिङ्-य-" ५।२।४५। इति प्रतिषेधाद् अनाभावे तृनि
अनूयनशीलः क्नूयिता ॥ 25 ८०३ क्ष्मायैङ् विधूनने । क्ष्मायते चक्ष्माये मायिता । ऐदित्त्वात् क्तयोर्नेट्, मातः क्षमा
तवान् । णौ "अर्ति-री-" ४।२।२१। इति पौ "वो:-" ४।४।१२१। इति यलुकि मापयति । तृनि पूर्ववत् क्ष्मायिता ॥
८०४ स्फायैङ् ८०५ ओप्यायल् वृद्धौ । स्फायते पस्फाये स्फायिता । ऐत्त्विात् क्त्यो१ मन-वन्प्रसूतिकृदन्तप्रत्ययेषु ॥ २ कलियान्दे इति शाकटायनः ॥
--