SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचित [भूवादिगणे ७७४ गल्भि धायें । गल्भते प्रजगल्भे गल्भिता । अचि प्रगल्भः । "क्तेटो-"५।३।१०६॥ इति अः, प्रगल्भा । प्रगल्भ इवाचरतीति ["कर्तुः विप् ] गल्भ-क्लीब-होडात् तु-" ३।४।२५। इति किति क्विपि “धातोरनेकस्वरात्-" ३।४।४६। इति परोक्षाया आमि प्रगल्भाञ्चके, किपो ङित्त्वादात्मनेपदम् ॥ ७७५ रेभृङ् ७७६ अभुङ् ७७७ रभुङ् ७७८ लभुङ् शब्दे । रेभते रिरेभे रेभिता । ऋदित्त्वाद् डे न हस्वः, अरिरेभत् । "क्षुब्ध-विरिब्ध-" ४।४।७०। इति निपातनाद् विरिन्धः स्वरः, विरेभितमन्यत् ॥ अभुङ् । उदित्त्वाद् ने अम्भते । “अनातो-" ४।१।६९। इति पूर्वस्याऽऽत्वे ने च आनम्भे । अम्भिता । अग्भ इति तु "अमेर्भ-हौ चान्तौ"(उ० ९६२) इति अमते' रूपम् ॥ रभुङ् । उदित्त्वाद् ने रम्भते ररम्भे रम्भिता । अचि रम्भा कदली । करम्भो दधि10 सक्तवः । क्ते रम्भितः॥ लभुङ् । उदित्त्वाद् ने लग्भते ललम्भे लम्भिता । ते लम्भितः । । अचि पनि वा लम्भः ॥ ७७९ ष्टभुङ् ७८० स्कभुङ् ७८१ ष्टुभूङ् स्तम्मे । स्तम्भः क्रियानिरोधः । “षः सो-" २।३९८। इति सत्वे उदित्त्वाद् ने च स्तम्भते तस्तम्भे सम्भिता । अचि घनि वा स्तम्भः । “अङ प्रतिस्तब्ध-निस्तब्धे-" २।३॥४१॥ इति षत्वे विष्टम्भः । “अवाचाश्रयोर्जा-" २।३।४२। इति षत्वे 15 अवष्टम्भते दण्डम् , अवष्टम्भते शूरः । “उदः स्था-" १।३।४४। इति सलुकि उत्तम्भते । णो सनि षत्वे तिष्टम्भयिषते । टपरः षकारोऽयमित्येके, तन्मते टिष्टम्भयिषते टाष्टम्भ्यते। विष्टम्भ्यते । स्तभ्यते इति तु स्तभ्नातेः ॥ स्कभुङ् । उदित्त्वाद् ने स्कम्भते स्कम्भ्यते चस्कम्मे स्कम्भिता । विष्कभ्यते इति तु स्कभ्नातेः । स्तम्भू स्कम्भू सौत्रौ स्तः, स्तभ्नाति स्तभ्नोति, स्कभ्नाति स्कभ्नोति । “स्कभ्नः-"२।३।५५। इति षत्वे विष्कम्भः ॥ ष्टुभूङ् । “षः सो-"२।३।९८। 20 इति सत्वे स्तोमते दोषः । पोपदेशत्वात् षत्वे तुष्टुभे। "उपसर्गात् सुग्-" २।३।३९। इति षत्वे अभिष्टोभते । ऊदित्त्वाद् “ऊदितो वा” ४।४।४२। इति क्वि वेद , स्तुब्ध्वा; इटि "वौ व्यञ्जनादे:-" ४।३।२५। इति वा कित्त्वे स्तुभित्वा स्तोभित्वा । वेट्त्वात् क्तयोर्नेट् , स्तुब्धः स्तुब्धवान् । घनि स्तोभः । उणादौ “ककुप्-" (उ० ९३२) इति कर्मणि क्विपि त्रिष्टुप् अनुष्टुप् । स्तुम्भू इति सौत्रस्य स्तुभ्नाति स्तुभ्नोति ॥ 25 ७८२ जभुङ् ७८३ जभैङ् ७८४ जुभुङ् गात्रविनामे । जभुङ् । उदित्त्वाद् ने जम्भने जम्भ्यते जजम्भे। ते जम्भितः । अने जम्मनः ॥ जभैङ् । “जभः स्वरे" ४११००। इति मे जम्भते जम्भिता। ऐदित्त्वात् क्तयोनेंट् , जब्धः जब्धवान् ॥ जुभुङ् । उदित्त्वाद् ने जृम्भते जजृम्भे जृम्भिता जृम्भितः जृम्भितवान् । ते सेट्त्वात् "क्तेटो-" ५।३।१०६॥ इति अः, जृम्भा पनि जुम्भः॥ १ अम गतौ इत्यस्य सं.1 टि. ॥ २ विष्टम्भ्यते संपा.१ तपा० नास्ति ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy