________________
.
आचार्यश्रीहेमचन्द्रविरचितं
[भूरादिगणे विधानं णिलुकोऽनित्यत्वज्ञापनार्थम् , तेनाचि णेर्गुणे कम्पया स्त्री । “लङ्गिकम्प्योः -" ५।२।४७। इति नलुकि विकपितः; अङ्गविकृतेरन्यत्रोदित्त्वान्नलोपाभावे कम्पितैः । शीलाद्यर्थविवक्षायाम् “चालशब्दार्थात्-" ५।२।४३। इति अने कम्पनः । “स्म्यजस-" ५।३।७९। इति रे कम्प्रः । "क्तेटो-" ५/ २।१०६। इति अः, कम्पा। उणादौ “अम्भि-कुण्ठि-" (उ० ६१४) इति इनलुक् च, कपिः । 5 कपोल इति तु कपे. सौत्रस्य ओले । केपृङ्-गेपृडौ गतावपि [अन्ये] ।
७५८ ग्लेपृङ् दैन्ये च। चकाराच्चलने । गतावप्यन्ये । ग्लेपते जिग्लेपे ग्लेपिता । ऋदित्वाद् डे न ह्रस्वः, अजिग्लेपत् ॥
७५९ मेपृङ् ७६० रेपृङ् ७६१ लेपृङ् गतौ । मेपते मिमेपे मेपिता। ऋदित्त्वाद् डे ने ह्रस्वः, अमिमेपत् ॥ रेपृङ् । रेपते रिरेपे रेपिता । ऋदित्त्वाद् डे अरिरेपत् । रेप शब्दे10 sपीत्येके । लेपृङ् । लेपते लिलेपे लेपिता । ऋदित्त्वाद् उ अलिलेपत् । ते लेपितः । देशान्तरप्राप्तिहेतुर्गतिः, तत्रैव स्थितस्य स्पन्दनं चलनमिति पृथगेषां पाठः । पृड् चेति कौशिकः॥
७६२ पौषि लज्जायाम् । त्रपते । “तृ-त्रप-फल-" ४।१।२५। इत्येत्वे द्वित्वाभावे च त्रेपे । औदित्त्वाद् वेट् , त्रप्ता त्रपिता। “वेटोऽपतः" ४।४।६२। इति क्तयोर्नेट , त्रप्तः प्रप्तवान् । “आसु-यु
वपि-" ५।१।२०। इति यापवादे प्यणि अपत्राप्यम् । “भ्राज्यलकृग्-'" ५।२।२८। इति इष्णौ 15 अपत्रपाशीलादिः अपत्रपिष्णुः । पित्वादङि, त्रपा अपत्रपा । उणादौ "भृ-मृ-त-" (उ० ७१६) इति उः, पु॥
७६३ गुपि गोपन-कुत्सनयोः। गर्दायां सनि जुगुप्सते । “अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति" न व्यभिचरति च गुपिर्गीयां सन्नन्तसमुदा-.
यमिति, "इ-ङितः-" ३।३।२१। इत्यात्मनेपदम् , “स्वार्थे४।४।६०। इतीडभावः । इच्छासनन्ता20 देव सनो निषेधात् “तुमर्हात्-"३।४।२१। इति सनि जुगुप्सिषते । “शंसिप्रत्ययात्-" ५।३।१०५।
इति अः, जुगुप्सा। गर्हाया अन्यत्र सनोऽभावे अर्थान्तरेऽपि प्रायेण त्यादयो नाभिधीयन्ते इत्यत्र प्रायोग्रहणात् गोपते । अनटि गोपनम् । क्तौ गुप्तिः। गुपौ रक्षणे गोपायति । गुपच् व्याकुलत्वे गुप्यति । भासार्थः गोपयति ॥
१ विकृतशरीरः ॥२ चित्ते भीत इत्यर्थः ।। ३ “कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिभ्य ओलः" (उ. १९३) इति सूत्रेण ॥ ४ "के गेप ग्ले च चकारात् कम्पने गतौ च । सूत्रविभागादिति स्वामी मैत्रेयस्त चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षते इत्याह" इत्यादि-मा. धा. धातुअं० ३६७ पृ. ८३॥ ५ न इस्वः इति तु प्र• एच ॥ ६ "मैत्रेयस्तु मे लेप सेवने। रेप प्लवगतो-इत्याह"-मा० धा० धातु. ३७० पृ.८३।७ चलनार्थेन '७५४ टुवेपड्' इत्यादिधातुकदम्बकेन सहैव '७५९ मेघद्ध' इत्यादिधातुत्रिकस्य पाठः श्रेयान् चलन-गत्योरमेदात्-इत्याशकायामाह-गति-चलनयोन भेदः-गतिः स्थानान्तरगमनम् चलनं तु स्थानान्तरगमनाभावेऽपि गतिरहितस्य-स्थितस्य-अपि संभवति इत्यतः 'मेघा' इत्यादित्रिकस्य पृथक् पाठः। ८ अपः खे. संपा। 01 सं०२ तपा० प्र०॥९ प्रायग्रह खे० संपा, सं-२ तपा० ॥