________________
मात्मनेधातवः ७२७-७४२] स्वोपटं धातुपारायणम् ।
७३६ वृदि क्षरणे । क्षरणं निरसनम् । “षः सो-' २।३।९८। इति सत्वे सूदते सुध्दे सूदिता । डे असूषुदत् । क्ते निषूदितः । नन्दादित्वादने [मधु]सूदनः । अचि सूदः। स्त्रियां गौरादित्वाद् ड्याम् सूदी । शीलाद्यर्थविवक्षायाम् “इ-डितो-"५।२।४४। इत्यस्य "न णिङ्-य-"५।२।४५। इति प्रतिषेधात् तृनि सूदनशीलः सूदिता। घूदण् आस्रवणे सूदयति॥
७३७ हादि शब्दे । अव्यक्ते शब्दे इत्यन्ये । अव्यक्तः अपरिस्फुटवर्णः । हादते जहादे हा- 6 दिता । घनि हादः । अचि ह्रदः, पृषोदरादित्वाद् इस्वः॥
७३८ हादैङ् सुखे च । चकाराच्छब्दे। हादते जड़ादे हादिता। ऐदित्त्वात् क्तयोर्नेट् , प्रहन्नः प्रहन्नवान् , अत्र "हादो हृद् क्तयोश्च" ४।२।६७। इति हद् तो नश्च । णौ ते आहादितः । क्तौ प्रहत्तिः । “म-न-य-व-लपरे हे" १।३।१५। इत्यनुस्वारानुनासिकयोः किं हादते किलहादते ॥
७३९ पर्दि कुत्सिते शन्दे । पायुध्वनौ वर्तते। अन्ये तु निःशब्दमधोवातं पर्दनं मन्वाना 10 अशब्दे इत्याहुः। पर्दते पपर्दे पर्दिता। "इ-डितो-" ५।२।४४। इति अने पर्दनः । पृदाकुरिति तु पिपर्तेर्दाकुकि ॥
७४० स्कुदुङ् आप्रवणे । आप्रवणम् उत्प्लुत्य गमनम् आस्कन्दनं वा । उद्धरणमित्यन्ये । उदित्त्वाद् ने स्कुन्दते चुस्कुन्दे स्कुन्दिता । सनि चुस्कुन्दिषते । यङि चोस्कुन्धते । यब्लुपि चोस्कुन्दीति । कुन्द इति तु कैवतेर्दै नेऽन्ते च रूपम् ।।
अथ धान्ताः सप्त सेटश्च
७४१ एधि वृद्धौ । एधते । “उपसर्गस्याऽनिण-" १।२।१९। इत्यत्रैधिवर्जनादुपसर्गावर्णलुगभावे प्रैधते । अकर्मकत्वाद भावे एध्यते मैत्रेण ।सोपसर्गस्तु साप्योऽपि भवति । "गुरुनाम्यादे:-"३।४।४।। इति परोक्षाया आमि एधाञ्चक्रे । एधिता। ओणे:दित्करणान्नित्यमपि द्विर्वचनं ह्रस्वो बाधते, तेन के ह्रस्वे द्वित्वे च मा भवानिदिधद् । सनि एदिधिषते । आनशि एधमानः। घनि एधः। उणादी 20 "अस्” (उ० ९५२) इति असि एधः एधसी । इन्धेरपि “दशना-ऽवोदै-" ४।२।५४। इति “येन्धिभ्याम्-" (उ० ९६८) इंति च वचनाद् एध-एधसोः सिद्धिः ॥
७४२ स्पर्धि सङ्घर्षे । सङ्घर्षः पराभिभवेच्छा। स्पर्धते प्रातुः-आत्रा सह स्पर्धा करोतीत्यर्थः । पस्पर्धे । सनि पिस्पर्धिषते । यङि पास्पर्ध्यते । यङ्लुपि पास्पर्धीति । "दिवि "यक्-तु-रु-स्तोः-" ४।३।६४। इतीति अपास्पर्धीत् । सिर्वि "सेः स्-द्-धां च रुर्वा" ॥३॥७९॥ इति सिवो लुकि धस्य 25
१पृक् पालन-पूरणयोः इत्यस्मात् धातोः “स-पृभ्यां वाकुक' (उ०७५१) इत्यनेन कित् दाः प्रत्ययः, पृदाकुः सर्पः गोत्रकृच्च । २ "आप्रवणम् उत्प्लवनम् उत्प्लुत्य गमनं वा इति तरङ्गिणी । उद्धरणम्इति भोजः"-मा०धा• धातुअं० ९ पृ० ४१ । ३ कुंङ् शब्दे अस्माद -तु-कु-सुभ्यो नोऽन्तश्च" (उ०२४०) इति यः नोऽन्तादेशश्च, कुन्दः पुष्पजातिः ।।४ अकर्मकोऽयम् । “पराभिभवस्य धात्वर्येनोपसमहात् , उक्त च-"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसमहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया" इति-मा-धा• धातु..पू. ३५ । ५त्यस्तनभूत-तृतीयपुरुषेकवचने । ६ बस्तनभूतद्वितीयपुरुषेकाचमे॥
1K