________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूषादिगणे गे मुद्गः । "ऋज्यजि-" (उ० ३८८) इति किति रे मुद्रा । "मुदि-गूरिभ्यां टिद्गजौ चान्तौ" (उ० ४०४) इति अरे मुद्गरः मुद्गरी । “शुषीषि-" (उ० ४१६) इति किति इरे मुदिरो मेघः । मुदण् संसर्गे मोदयति ॥ ___७२७ ददि दाने । धारणे इति कौशिकः । ददते । “अनादेशादे:-" ४।१।२४। इत्येत्वस्य "न शस-दद-" ४।१।३०। इति प्रतिषेधात् दददे । ददिता ॥ ___७२८ हदि पुरीपोत्सर्गे । हदते । जहदे । अनुस्वारेत्त्वाद् नेट् , हत्ता हत्तुम् । सनि जिहत्सते ।
"इ-डितो-" ५।२।४४। इति अने हदनः ।। 5 ७२९ ष्वदि ७३० स्वदि ७३१ स्वादि आखोदने । आद्यः षोपदेशो( ऽयम् ) नेतरौ। यत्
स्मृतिः-स्वरदन्त्यपराः षोपदेशाः स्मि-स्विदि-स्वदि-स्वञ्जि-स्वपयश्च। सृपि-सृजि-स्तृ-स्तृ-स्त्यासेकृ सृर्जम् । आस्वादनं जिह्वया लेहः। चैत्राय स्वदते । सस्वदे । षोपदेशत्वात् षत्वे असिष्वदत् । सनि षत्वापन्ने "णि-स्तोरेवा-" २।३।३७) इत्यत्र वर्जनाद् ण्यन्तस्य षत्वाभावे सिस्वादयिषति । “णि
स्तोरेवा-" २।३।३७। इति नियमात् सनि षत्वाभावे सिस्वदिषते। "इ-डितो-" ५।२।४४। इति 10 अने स्वदनः । उणादौ "कृ-वा-पा-जि-"(उ०१) इति उणि स्वादुः । प्वदण् आस्वादने स्वादयति ॥
खदि । स्वर्दते । अपोपदेशत्वात् षत्वाभावे सिस्वर्दयिषति, असिस्वर्दत् । स्वर्दिता ॥ स्वादि । स्वादते । सस्वादे । अषोपदेशत्वात् षत्वाभावे असिस्वदत् । सनि सिस्वादिषते ॥
७३२ उदि मान-क्रीडयोश्च । चकारात् आस्वादने । मोनं मितिः। "भ्वादेः-" २।१।६३। इति दीघे ऊर्दते । “गुरुनाम्यादेः-" ३।४।४८। इति परोक्षाया आमि ऊश्चिक्रे । “अयि रः" 15 ४।१।६। इति रस्य प्रतिषेधात् "स्वरादेः"४।१।४। इति देरेव द्वित्वे सनि ऊर्दिदिषते । अचि स्त्रियां
गौरादित्वाद् ड्याम् ऊर्दी विमानम् ॥ __७३३ कुँदि ७३४ गुदि ७३५ गुदि क्रीडायाम् । “भ्वादेः-" २।१।६३। इति दीर्घ कूदते चुकूर्दे । कूर्दिता ॥ गुर्दि ।] गूर्दते । जुगू। गर्दिता । गुर्दिस्थानेऽन्ये खुर्दैि पेटुः । खूर्दते चुखूर्दे ।
गुर्दण निकेतने गूर्दयति ॥ गुदि । गोदते जुगुदे । “वौ व्यञ्जनादेः-" ४।३।२५। इति क्त्वा20 सनोर्वा कित्त्वे गुदित्वा गोदित्वा, जुगुदिषते जुगोदिषते । “नाम्युपान्त्य-" ५।१।५४। इति के गुदं स्त्रीणामपाङ्गम् । कल्याणं गुदमस्याः क्रोडादित्वाद् ड्यभावे कल्याणगुदा । गुदिस्थाने गुधिमेकेऽध्यैषत ॥
१ "किश्चिद् उद्दिश्य अपुनर्ग्रहणाय स्वीयत्यागो दानम्"-मा• धा० धातुअं० १७ पृ. ४१।२ “संवरणे इति क्षीरस्वामी। आस्वादनम्-अनुभवः"-मा० धा० धातुअं० १८ पृ. ४३।३ वर्जाः। आ संपा१ वा० ॥ ४ असिस्वईत संपा१ वा. प्र. नास्ति ॥ ५ "इह मानं सुखमिति सम्मतायाम, क्रीडायामकर्मकः" इतिमा०धा० पृ. ४४ धा• २० ॥ ६ देरेव-दिकात्स्यैव । ७ "अत्र कैयट-पुरुषकार-मैत्रेयादिषु सृतीयो न पठ्यते । संमतामोघाविस्तार-चान्द्रेषु तु त्रयोऽपि पठ्यन्ते । गुदक्रीडा गुदविहार इति चरके"। -मा. भा. धातुअं० २४ पृ. ४४ । ८ "स्फूर्जेदर्दीर्वोपदेशात् "भवादे-" २।१।६३। इति दीर्घ एषां न इति चन्द्रः -मा.धा. प.पू. ४ धा० २४ ॥ ९ गुवि संपा१ वा० नास्ति ॥