________________
८९
आत्मनेधातवः ७०५-७१६] स्वोपझं धातुपारायणम् । इति इके आपणिकः पत्तनवासी । “प्राङः पणि-" (उ० ४२) इति इके प्रापणिको वणिक् । "कमि-वमि-" (उ० ६१८) इति णित् इः, पाणिः। “भृ-पणिभ्यामिज भुर-वणौ च" (उ० ८७५) वणिक् । प्रज्ञाद्यणि वाणिजः ॥
अथ तान्तास्त्रयः सेटश्च७११ यतैङ् प्रयत्ने । यतते । येते । यतिता। ऐदित्त्वात् क्तयोनेंट् , यत्तः आयत्तः यत्तवान् । । "यजि-स्वपि-" ५।३।८५। इति ने यत्नः । उणादौ “पदि-पठि-" (उ० ६०७) इति इः, यतिः । “यति-ननन्दिभ्यां दीर्घश्च" (उ० ८५६) इति ऋः, याता देवरभार्या । "तृ-स्वस-" १।४।३८। इत्यत्र तुः सार्थकस्य ग्रहणात् आर्-अभावे यातरौ । यतण निकार-उपस्कारयोः यातयति ॥ ___७१२ युतृङ् ७१३ जुतृङ् भासने। योतते । युयुते । योतिता। ऋदित्वाद् उ न हूस्वः, अयुयोतत् ॥ जुतृङ् । जोतते । जुजुते । जोतिता । ऋदित्त्वाद् डे न ह्रस्वः, अजुजोतत् । जुत् 10 भासने जोतति; ऋदित्त्वाद् वाऽङि अजुतत् अजोतीत् । कौशिकस्तु 'ज्योतिः' सिद्धये जुतिस्थाने ज्युतिमधीते, तदसत् , “ द्युतेरादेश्च जः” (उ० ९९१) इति सिद्धत्वात् ॥ ___ अथ थान्ताः षद् सेटश्च
७१४ विशृङ् ७१५ वेशृङ् याचने । वेथते । विविथे। विथितः । ऋदित्त्वाद् के न हूस्वः, अविवेथत् ॥ वेशृङ । वेथते। विवेथे। वेथितः । ऋदित्त्वाद् डे न हूस्वः, अविवेथत् । कौशिकस्तु lo 'विथुर'सिद्धये यातने इत्याह, तन्न, व्यथेरेव "श्वशुर-" (उ० ४२६) इति उरे निपातनात् सिद्धेः ॥
७१६ नाङ् उपताप-ऐश्वर्य-आशीषु च । चकारात् याचने। उपताप उपघातः । अत्र याच्याउपतापौ क्रियात्वात् अर्थो,ऐश्वर्य-आशिषौ तु धर्ममात्रत्वाद् द्योत्ये । यद्वा गण्डति, श्वेतते प्रासादः, घण्टा ध्वनति, संयुज्यते, अस्ति, समवैति' इति द्रव्य-गुण-संयोग-सत्ता-समवायानामिव सिद्धानामप्याख्यातवाच्यत्वेन साध्यतया प्रतीतेरनयोरर्थत्वमप्यस्तु । यदाह-"पूर्वापरीभूतं भावमाख्यातेनाचष्टे" । [ ] 20 सर्पिषो नाथते सर्पिथिते, सर्पिमें भूयादित्याशास्ते, "नाथः” २।२।१०। इति कर्मणो वाऽकर्मत्वे "शेषे” २।२।८१॥ इति षष्ठी । "आशिषि नाथः" ३॥३॥३६॥ इत्याशिष्येवात्मनेपदनियमादर्थान्तरे परस्मैपदमेव, रिपुं नाथति–उपतपति । स्वामी नाथति-ईष्टे, नृपं नाथति-याचते, एष्वात्मनेपदाभावात् "नाथः" २।२।१०। इति कर्मणो वा अकर्मत्वाभावे "कर्मणि" २।२।४०। इति द्वितीयैव । कथम्
"एतन्मन्दविपक्कतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त ! पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते। 25 तत् पल्लीपतिपुत्रि ! कुञ्जरकुलं जीवाभयाभ्यर्थनाद्दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः"!
[काव्यप्रकाशे उल्लास ७ श्लो० १४२ पृ० २६९ पूना] अपपाठ एषः, "अनुनाथति स्तनयुगं पत्रांशुकैर्मा पिधाः" इति त्वभियुक्तः । येषां चानुपसर्गस्य १ "उपतापो रोगः इति वृत्तौ । उपधात इति तरङ्गिण्याम्" इति माधव० धा• पृ० ३७ धातु मं.६ ॥२ त्वामुपनायते संी सं२ तपा० ॥
छा.पा. १३