________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे टीकृ ६३५ सेकृङ् ६३६ स्रकृङ् ६३७ रघुङ् ६३८ लघु गतौ। ककुङ् । उदित्त्वाद् ने कङ्कते । चकङ्के । कङ्किता । अचि कङ्कः । उणादौ "तृ-कृ-श-" (उ०१८७) इति अणे करणः ॥
श्वकुङ् । तालव्यादिः । उदित्त्वाद् ने श्वङ्कते । शश्वके । श्वङ्किता । अचि श्वङ्कः ॥ त्रकुङ् । उदित्त्वाद ने त्रङ्कते । तत्रङ्के । त्रङ्किता ॥ श्रकुङ । उदित्त्वाद् ने श्रङ्कते श्रङ्किता ॥ श्ल5 कुङ् । उदित्त्वाद् ने श्लङ्कते । श्लङ्किता । एतौ द्वौ तालव्यादी ॥ ढौकङ् । ढौकते । ढौकिता।
ऋदित्त्वाद् उ न इस्वः, अडुढौकत् । उणादौ “शिक्या-ऽऽस्या-" (उ० ३६४) इति ये निपातनात् आढ्यः ॥ ौकङ् । त्रौकते । बौकिता । ऋदित्त्वाद् के न हूस्वः, अतुत्रौकत् ॥ प्वष्कि "षः सो-" २।३।९८। इत्यत्र वर्जनात् सत्वाभावे ष्वप्कते । षिष्वष्किषते॥ वस्कि । वस्कते ।
वस्किता ॥ मस्कि। मस्कते । मस्किता। दन्त्योपान्त्यावेतो, तेन यङ्लुपि दिवो लुकि च 10 “संयोगस्यादौ-" २।११८८। इति सस्य लुक अवावक्, अमामक् ॥ तिकि । तेकते । तेकिता ।
णौ उ अतीतिकत् ॥ टिकि। टेकते । टेकिता । अटीटिकत्। ऋदितावेतावित्यन्ये, तेन डे हस्वाभावे अतितेकत् , अटिटेकत् ॥ टीकृङ् । टीकते। टीकिता । ऋदित्त्वाद् उ हस्वाभावे अटिटीकत् । “क्तेटो-" ५।३।१०६। इत्यः टीकतेऽस्याः स्फुटमर्थमिति टीका । ण्यन्ताद्वाऽचि टीकयति-गमयत्यर्थमिति टीका ॥ सेकङ् । सेकते । सेकिता। ऋदित्त्वाद् डे ह्रस्वाभावे षोपदेशा15 भावाच्च षत्वाभावे असिसेकत् । येषां तु षोपदेशोऽयं तन्मते कृतत्वात् सस्य षत्वे असिषेकत् ॥
रोकङ् । दन्त्यादिः । नेकते । लेकिता। ऋदित्त्वाद् डे हस्वाभावे असिनेकत् ॥ अथ घान्ता नव सेटश्च
रघुङ् । उदित्त्वाद् ने रङ्घते । रचिता ॥ लघुङ् । उदित्त्वाद् ने लङ्घते । लचिता। उणादौ "रवि-लचि-लिङ्गेर्नलुक् च” (उ०७४०) इति कित् उः, रघुः, लघुः । एतौ चुरादी भासार्थी, 20 रपयति, लङ्घयति । लडिर्भोजननिवृत्यर्थोऽपि, “नवज्वरो लङ्घनीयः" [ ] ॥
६३९ अघुङ् ६४० वघुङ् गत्याक्षेपे । गतेराक्षेपो वेग आरम्भ उपलम्भो वा । उदित्त्वाद् ने अवते । “अनातो-' ४।१।६९। इति पूर्वस्यात्वे ने च आनद्धे । “न ब-द-नम्-" ४।१।५। इति नस्य द्वित्वाभावे अञ्जिघिषते। उणादौ "तङ्कि-वकि-" (उ० ६९२) इति रौ अधिरित्येके॥
वघुङ् । उदित्त्वाद् ने वङ्घते । वञ्चिता । "क्तेटो-" ५।३।१०६। इत्यः, वङ्घा ॥ 25 ६४१ मघुङ् कैतवे च । कैतवं वञ्चना । चकाराद् गत्याक्षेपे । मङ्घते मिमचिषते । उणादौ "वन्मातरिश्वन्-" (उ० ९०२) इति अनि निपातनात् मघवा ।।
६४२ राघृङ् ६४३ लाघृङ् सामर्थ्ये । राघते राघिता। ऋदित्त्वाद् डे न ह्रस्वः, अरराघत् ॥ लाङ् । लाघते । लाघिता । ऋदित्वाद् डे न हूस्वः, अललाघत् । “अनुपसर्गाः क्षीब-" ४।२।८०। इति निपातनात् क्तयोः उल्लाघः उल्लाघवान् नीरुक् ॥ । त्यस्तनीतृतीयपुरुषएकवचनस्य । २ चुरादौ भासार्थो सं१ तपा० मु० ॥ ३ उपालम्भो खे०संपा१ वा.।