SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 10 आत्मनेधातवः ६०१-६०७] स्वोपशं धातुपारायणम् । अपमित्य याचते । अपमाय याचते । अत्र "मेडो वा मित्" ४।३।८८। इति वा मित् । पक्षे याचित्वाऽपमयते । उणादौ “शिग्रु-गेरु–” (उ०८११) इति निपातनात् रौ मेरुः, नमेरुः । “स्था-छा-मा-" (उ०३५७) इति ये माया । मांक माने माति । मां मान-शब्दयोः मिमीते ॥ ६०४ देंङ् ६०५ 3ङ् पालने । दयते । “ईर्व्यञ्जने-" ४।३।९७। इतीत्वे दीयते। "देर्दिगिः-' ४।१।३२। इति दिग्यादेशे दिग्ये। “नेादा-" २।३।७९। इति नेर्णत्वेऽनुस्वारेत्त्वात् । इडभावे च प्रणिदाता प्रणिदातुम् । उणादौ “मन्” (उ० ९११) इति मनि दाम। दांम् दाने यच्छति । दैव् शोधने दायति। दांवक् लवने दाति । डुदांग्क् दाने ददाति । दोंच छेदने द्यति॥ अथ ऐदन्तास्त्रयोऽनिटश्च 3ङ् । त्रायते । तत्रे तत्राते । अनुस्वारेत्त्वाद् नेट , त्राता । "ऋ-ही-घ्रा-"४।२।७६। इति क्तयोस्तस्य वा नत्वे त्रातः देवत्रातः त्राणः, त्रातवान् त्राणवान् ॥ ६०६ श्यङ् गतौ । तालव्यादिः । श्यायते शश्ये शश्याते । अनुस्वारेत्त्वाद् नेट् श्याता श्यातुम् "श्यः शीवमूर्ति-स्पर्शे नश्चास्पर्शे" ४।१।९७। शीनं घृतम् ; स्पर्शे तु क्तयोस्तस्य नत्वाभावे शीतं वैतते, शीतो वायुः; अन्यत्र संश्यानः-शीतेन सङ्कुचित इत्यर्थः, अत्र “व्यञ्जनान्तस्थाऽऽतः-" ४।२।७१। इति क्तस्य नत्वम् । “प्रतेः” ४।१।९८॥ इति शीभावे क्तयोर्नत्वे च प्रतिशीनः प्रतिशीनवान् , प्रतिपूर्वोऽयं रोगार्थः । “वाऽभ्यवाभ्याम्" ४।१।९९। इति वा शीभावे क्तयोर्नत्वे च अगिशीनः 18 अभिश्यानः, अवशीनः अवश्यानः । “उपसर्गादातो-" ५।१।५६। इत्यत्र श्यावर्जनाद् डस्याभावे "तव्यधी-" ५।१।६४। इति णे प्रतिश्यायश्च पीनसः । उणादौ “मवाक-श्यामाक-" (उ०३७) इति आके निपातनात् श्यामाकः । "हृ-श्या-रुहि-" (उ० २१०) इति इते श्येतः । “श्या-कठि-"(उ० २८२) इति इने श्येनः । “विलि-भिलि-" (उ० ३४०) इति मकि श्यामः ॥ . ६०७ प्यङ् वृद्धौ । प्यायते । पप्ये । अनुस्वारेत्त्वाद् नेट् , प्याता प्यातुम् । उणादौ "तीवर-धी- 20 वर-" (उ० ४४४) इति वरटि निपातनात् पीवरः । “ध्या-प्योः-" (उ०९०८) इति क्वनिपि पीवा, व्यतिपूर्वका व्यतिहारे वर्तन्ते, अयं तु स्वभावात् केवलोऽपीति, अत आह 'परकालार्थादपि । अपमाय अपमित्य याचते अपमातुं प्रतिदातुं याचत इत्यर्थः पूर्व ह्यसौ याचते पश्चादपमयत इति । "याचेस्तु पूर्वकालेपि क्त्वा न भवति मेङः परकालभाविन्या क्त्वया याचिप्राकालस्योक्तत्वात्" इति ५।४।४६ सूत्रबृहद्वृत्तौ ॥ १ "चीनी-पी-म्यशिभ्यो रुः” (उ० ८०६) इति सूत्रेण मीच हिंसायाम् इत्यस्यापि रुप्रत्यये मेरुः ॥ २ द्रवस्य मूर्तिः काठिन्यं तस्मिन् स्पर्शे च वर्तमानस्य श्यायतेः क्तयोः परतः शीः आदेशः, तत्संनियोगे च क्तयोस्तकारस्यास्पर्शे नकारादेशः ॥ ३ कर्तरि क्तः। अत्र शीतस्पर्शो मुख्यभावेन, शीतो वायुरित्यत्र तु गौणभावेन ॥ ४ द्रवमूर्ति-स्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति, तेन अभिशीनं अभिश्यानं घृतम्। अवशीनं अवश्यानं हिमम् । अभिशीतः अवशीतो वायुः, अत्र स्पर्शत्वाद् नत्वाभावः। अभिश्यानः अवश्यान वायुरित्यत्र तु "व्य अनान्तस्थातोऽख्याध्यः" ४।२७१। इति स्पर्शपि नत्वम् । 'अभिसंशीनः, अभिस'शीनवान् अभिसंश्यानः अभिसंश्यानवान् इत्यादिषु समा व्यवधानेऽपि केचिदिच्छन्ति इति बृहद्वृत्तौ आचार्याः ।इदं वामनानुसारिमते वेदितव्यम् , तरच काशिकायाम् "विभाषाऽभ्यवर्वस्य" पा०६१।२६) इति सूत्रवृत्ती॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy