SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचितं [भूधादिगणे वा नेटि हृष्टाः हृषिताः केशाः, हृष्टम् हृषितं केशैः; एवं हृष्टानि हृषितानि लोमानि; हृष्टः हृषितश्चैत्रः विस्मित इत्यर्थः; हृष्टाः हृषिता दन्ताः प्रतिहता इत्यर्थः । उणादौ "हृषि वृति-" (उ० ४८५) इति उले हर्षुलः कामी । "हृषि-पुषि-" (उ० ७९७) इति णौ इनौ हर्षयित्नुः स्वजनः तुषं हृषच तुष्टौ हृष्यति ॥ । ५३६ पुष पुष्टौ । पोषति । पुपोष । अपोषात् । पोषिता । “स्व-स्नेहनार्थात्-" ५।४।६५ । इति णमि खपोषम्, गोपोषम् , रैपोषम् । पुषितः । उणादौ "सू-पुषिभ्यां कित्” (उ० ४३६) इति करे पुष्करम् । “वलि-पुषेः कलक्” (उ० ४९६) पुष्कलः । “हृषि-पुषि-" (उ० ७९७) इति णौ इलौ पोषयित्नुर्मेघः । पुषच पुष्टौ पुष्यति अपुषत् , अत्र “लदिद्-द्युता-"३।४।६४। इत्यङ् । पुषश् पुष्टौ पुष्णाति । पुषण धारणे पोषयति ॥ 10 ५३७ भूष ५३८ तसु अलङ्कारे। भूषति।बुभूष । भूषिता । क्ते भूषितः । क्ते सेट्त्वात् "क्तटो-" ५।३।१०६। इत्यः, भूषा । अनटि भूषणम् ॥ अथ सान्तास्त्रयोदश घस्लंवर्जाः सेटश्चतसु । उदित्त्वाद् ने तंसति । ततंसा तसिता । "व्यञ्जनाद्-" ५।३।१३२ । घनि उत्तंसः अवतंसः । भूष तसुण् अलङ्कारे भूषयति तंसयति ॥ 16 ५३९ तुस ५४० इस ५४१ हस ५४२ रस शब्दे । तोसति । तुतोस । तोसिता । उणादौ "मृ दि-कन्दि-" (उ० ४६५) इति अले तोसलो राजा, तोसला देशः ॥ इस । इसति, जहास, इसिता । ते हसितम् । उणादौ "लटि-खटि-" (उ० ५०५) इति वे ह्रस्वः ॥ हस । इसति । जहास जहसतुः जहंसुः। हसिता । तै हसितः ॥ रस । रसति । ररास रेसतुः रेसुः। रसिता । के रसितम् । उणादौ "रसेर्वा" (उ० २६०) इति णिति ने रास्ना ओषधिः, रखा जिहा । रसण 20 आस्वादन-लेहनयोः अदन्तः रसयति। कर्मणि अलि रसः । "स्वसिरसि" (उ०२६९) इत्युणादौ अने रसना रसनं जिह्वा ॥ ५४३ लस श्लेषण-क्रीडनयोः । लसति । ललास लेसतुः लेसुः। लसिता । के लसितम् । अचि लसः कर्मसु श्लिष्टः समाहित इति यावत् , न लसोऽलसः । "वेर्विच-" ५।२।५९। इति घिनणि विलसनशीलो विलासी । ध्यणि लास्यम् । घनि विलासः । “हृदयस्य हृत्-" ३।२।९४। इति हृदा25 देशे हृल्लासः । “तिक्कृतौ नाम्नि" ५।१७१। इति अके लसिका रोगः ॥ . ५४४ घस्लं अदने । घसति । क्ये घस्यते । जघास जक्षतुः जक्षुः, अत्र “गम-हन-" ४।२। ४४। इत्युपान्त्यलोपे "अघोषे-" १।३।५०। इति प्रथमत्वे “घस्वसः" २॥३॥३६॥ इति षत्वम् । १ पोषम् । पुष्टः । उ संपा१ वा० ॥ २ ते इसितम् सं. सं २ तपा• खे० नास्ति । ३ के कसितम् प्र.। संपा १तु के इति नास्ति ॥ ४क्ते संपा १ नास्ति ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy