________________
६६
आचार्यश्री हेमचन्द्रविरचितं
युयूष । यूषिता । “नाम्युपान्त्य - " ५।१।५४ | इति के यूषः, यूषम् । गौरादित्वाद् ड्यां यूषी ॥ जूष | जूषति । जूषिता । “नाम्युपान्त्य - " ५।१।५४ | इति के जूषः । क्ते जूषितः । “क्तेटो- " ५/२/१०६ । इत्यः, जूपा ॥ शष । तालव्यादिः । शषति । शषिता । उणादौ " पम्पा - शिल्पा- " ( उ० ३००) इति पे शप्यते शप्पो बालतृणम् ॥ चष । चषति । चषिता । " तिक्कृतौ नाम्नि " 5 ५/११७११ इति अकटि चषकः ॥ खषेत्यपि कण्वः । खषति ॥
1
५२० वृषू सङ्घाते च । चकाराद् हिंसायाम् । वर्षति । ववर्ष ववृषतुः । वर्षिता । ऊदित्त्वात् क्त्वि वेट्, वृष्ट्वा वर्षित्वा । क्त्वि वेट्त्वात् क्तयोर्नेट्, वृष्टः वृष्टवान् ॥
|
I
५२१ भष भर्त्सने । भर्त्सनं कुत्सितशब्दकरणम्, अतो भर्त्सने शब्दकर्मकोऽयम् । भषति श्वाकतीत्यर्थः । भषति भषक:: - पैशुन्येन वक्तीत्यर्थः । बभाष । भषिता । अचि भषः, गौरादित्वाद् ड्यां 10 भषी । ते भषितम् । “ तिक्कृतौ नाग्नि" ५।१।७१ । इति अकटि भषकः ॥
निषू । नेषति । नेषिता । . पर्षिता । पृष्ट्रा पर्षित्वा ।
I
५२२ जिषू ५२३ विषू ५२४ मिषू ५२५ निषू ५२६ पृषू ५२७ वृषू सेचने । षडप्यूदितः । जेषति । जेषिता । ऊदित्त्वात् क्त्वि वेट्, जिष्ट्वा ; "वौ व्यञ्जनादे :- " ४|३ | २५ | इति वा किने जेषित्वा जिपित्वा ॥ विषू | वेषति, परिवेषति । वेषिता । विष्ट्वा वेषित्वा विषित्वा । विष्लंकी व्याप्तौ वेवेष्टि, वेविष्टे ॥ मिषू । मेषति । मेषिता । मिष्ट्वा मेषित्वा मिषित्वा । “लिहा15 दिभ्यः” ५।१।५०। इत्यचि मेषः । मिषत् स्पर्धायाम् मिषति ॥ निष्ट्वा नेषित्वा निषित्वा । बहुभिरयं न पठ्यते ॥ पृष्ठ । पर्षति । वेत्वात् क्तयोर्नेट्, पृष्टः, पृष्टवान् । “नाम्युपान्त्य - " ५/१/५४ | इति के पृषः । " ऋदुपान्त्याद् - " ५।१।४१ | इति क्यपि पृष्यम् । उणादौ “पी-वि-शि-" ( उ० १६३ ) इति किति ठे पृष्ठम् । “पृषिरञ्जि - " ( उ० २०८) इति किति अते पृषतो मृगः बिन्दुश्च । “कुशि पिशि - " ( उ० २१२) इति 20 किति इते पृषितं वारिबिन्दुः । " हिरण्य - " ( उ०३८०) इति निपातनात् अन्ये परिपर्षतीति पर्जन्यैः । “ऋदू घृ - " ( उ० ६३५) इति किति णौ पृष्णिः किरणः । " पृषि हृषिभ्यां वृद्धिश्व" ( उ०६३६) इति पाणिः । “दुहि वृहि - " ( उ० ८८४ ) इति कर्तरि पृषन्ति जलबिन्दवः, पृषती मृगी। स्थूलपृषतीमालभेत । वृषू । वर्षति । वर्षिता । वृष्ट्वा वर्षित्वा । वृष्टः वृष्टवान् । “ज्ञानेच्छार्चा-" ५/२/९२ | इति सत्यर्थे क्ते वृष्टो मेघः । “कृ-वृषि - " ५।१।४२। इति वा क्यपि वृष्यम् वर्ण्यम् । 25 “नाम्युपान्त्य - " ५।१/५४ । इति के वृषः । " शु-कम- १५ | २|४०| इति उकणि वर्षणशीलो वर्षुकः ।
1
१ " शदि - बाधि- खनि- हनेः ष् च" ( उ०२९९) इत्यत्र " शष हिंसायामित्यस्य वा रूपम् ” इति कथनात् । अत्र च " पम्पा - " ( उ०३००) इति सूत्रे आदिग्रहणात् इति ॥ २ 'अन्य' प्रत्यये ॥ ३ " परिपूर्वस्य पृषू सेचने इत्यस्य उपसर्गान्तलोपः धातोश्व जः समस्तादेशः । गर्जतेर्वा गकारस्य पकार : ” इति हेमचन्द्रपादाः । अस्मदभिप्रायेण तु 'पृष्+अन्य' इति स्थिते उपान्त्यगुणे कृते पर्षन्य इति जाते षस्य जत्ने पर्जन्यः - इत्येवं साधनिकायां बहुतरं लाघवम् । ४ कित्-अतृप्रत्यये ऋकारो ज्याद्यर्थः । तेन " अधातू
२४२ ॥ इति व्यां पृषती ॥