________________
परस्मैधातवः ४१५-४४२] योपलं धातुपारायणम् ।
४२३ कूल वरणे कूलति, अनुकूलति । चुकूल । कूलिता । के कर्मणि घञि च कूलम् ॥ ४२४ शूल रुजायाम् । तालव्यादिः । शूलति । शुशूरु । शूलिता । के शूलम् ।।
४२५ तूल निष्कर्ष । निष्कर्षः-अन्तस्थस्य बहिनिःसारणम् । तुलति । तुतूल । तूलिता । के तूलम् । उणादौ “नाम्युपान्त्य-" (उ० ६०९) इति कित् इः, तूलिः शय्का । स्वार्थे के तूलिका चित्रकरशलाका ॥
४२६ पूल सङ्घाते । पूलति । पुपूल । पूलिता । के घभि वा पूलः । “जातेरयान्त-".२।४। ५४ । इति ड्याम् पूली तृणोच्चयः ॥
४२७ मूल प्रतिष्ठायाम् । मूलति । मुमूल । मूलिता । णिगि उन्मूलयति केशान् । ते उन्मूलितः । के घनि वा मूलम् । मूलण रोहणे मूलयति ।
४२८ फल निष्पत्तौ । निष्पत्तिः-सिद्धिः। फलति । पफाल । "तृ-त्रप-" ४।१।२५। इत्येत्वे 10 फेलतुः फेलुः । फलिता । क्ते फलितः, फलितवान् । जिफलेत्यस्य तु फुल्लः । अचि फलम् । पलितमिति तु पलेः॥
४२९ फुल्ल विकसने । फुल्लति । प्रफुल्ल पुफुल्लतुः पुफुल्लुः। फुल्लिता । क्तयोः फुल्लितः फुल्लितवान् । अचि फुल्लम् ॥
४३० चुल्ल हार्वकरणे । मैथुनेच्छाप्रेरितशरीरविकारो हावकरणम् । चुल्लति। चुचुल्ल। चुल्लिता । 15 अचि चुल्लम् । उपादौ "किलि-पिलि-" (उ० ६०८) इति इः, चुल्लिः ॥
४३१ चिल्ल शैथिल्ये च । चकाराद् हावकरणे । चिल्लति। चिचिल्ल। चिल्लिष्यति । अचि चिल्लः पटः शिथिल इत्यर्थः। ते चिल्लितः ॥
४३२ पेल. ४३३ फेल.४३४ शेल.४३५ षेल. ४३६ सेल ४३७ वेह्र ४३८ सल ४३९ तिल ४४० तिल्ल ४४१ पल्ल ४४२ वेल्ल गतौ । पेलति । पिपेल। पेलिता । ऋदित्त्वाद् णौ डे अपि- 20 पेलत् । अचि पेलं वृषणः, पेला वस्त्रादिभाजनविशेषः । णके पेलकः । क्ते पेलितम् । उणादौ "वडि-वटि-"(उ० ५१५) इति अवे पेलवम् ॥ फेल । फेलति । पिफेल। फेलिता। ऋदित्त्वात् अपिफेलत् । क्ते फेलितम् । ते सेट्त्वात् “क्तेटो-'" ५।३।१०६। इत्यः, फेला भोजनोज्झितम् ॥ शेल । शेलति । शिशेल । ऋदित्त्वात् अशिशेलत् ॥ पेल। “षः सो-" २।३।९८। इति सत्वे सेलति । षोपदेशत्वात् षत्वे सिषेल । ऋदित्त्वात् असिषेलत् ॥ सेल । सेलति । सोपदेशत्वाद् 25 न षत्वम् , सिसेल । ऋदित्त्वात् असिसेलत्। वह । वेहति । अविवेहत् ॥ सल । सलति । ससाल । सोपदेशत्वाद् न षत्वम् , सिसालयिषति, सिसलिषति । घनि भ्रमरैः सल्यते इति सालः ॥ तिल। तेलति । तितेल । तेलिता।। “नाम्युपान्त्य-" ५।१।५४ इति के तिलः । तिलत् स्नेहने
१ आवरणे मु., माधवीयधातुवृत्तौ च पृ० १०४ धातुअं० ५१९ । २ भावकरणे इति पाणिनीयाः । भावकरणम्-अभिप्रायाविष्कार:-माध. धातु० पृ. १०५धातुअं० ५२५ । "हावो भावसूचनम्”-पृ. ३२ धातुअं० २५८ ।
धा. पा.८