________________
४०
संगीतरत्नाकरः
अङ्गुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत् । कपित्थः स्यात्तदा कार्यों धारणे कुन्तवयोः ॥ १३२ ॥ चक्रचापगदादेश्च शराकर्षादिकर्मणि । अन्योन्यकार्यविषयौ कपित्थशिखरौ कचित् ।। १३३ ।
इति कपित्थः ( ८ )
अनामिकाकनीयस्यावुत्क्षिप्ते कुटिलीकृते ।
विरले चेत्कपित्थस्य तदा स्यात्खटकामुखः ।। १३४ ॥
(सु० ) शिखरं लक्षयति- मुष्टेरिति । ऊर्ध्वं उच्चः कृतः अङ्गुष्ठो यस्मिन् तथाविधो मुष्टिरेव शिखरः । तस्य विनियोगस्तु — शक्तितोमरमोक्षणे ; तोमरः कुन्तविशेषः, धनुर्ग्रहणे, 'भल्लादिग्रहणे, अङ्कुशग्रहणे च प्रयुज्यते । अलोकोत्पीडने ; अलकानामुत्पीडने मुष्टिः कार्यः । सोऽप्यस्य शिखरस्य लोकानुसारतः कार्यः ॥ -१३०, १३१- ॥
इति शिखरः ( ७ )
(सु०) कपित्थं लक्षयति — अङ्गुष्ठेति । अङ्गुष्ठाग्रेण ; अङ्गुष्टस्य अ अगुलयो यस्मिन् एवंविधः तर्जनी संश्लिष्टाप्रभाग्भवति चेत्, तदा कपित्थो भवति । तस्य नियोगस्तु - कुन्तस्य, वज्रस्य, हीरकस्य च धारणे, चक्रचापगदादेश्व, शराकर्षणादिव्यापारे च प्रयुज्यते । कपित्थशिखरौ कचित् व्यापारविशेषे परस्परकार्यविषयौ प्रयोक्तव्यौ। शिखरकार्ये कपित्थः प्रयोक्तव्य इत्यर्थः ॥ १३२ - १३३-॥ इति कपित्थ: ( ८ )
(सु० ) खटकामुखं लक्षयति — अनामिकेति । यदा कपित्थ एव अनामिका कनीयस्यौ द्वे अङ्गुली ऊर्ध्वमुत्क्षिप्ते, कुटिलीकृते, विरले च तदा खटकामुखः । तस्य विनियोगस्तु - अयमुत्तानश्चेत् वल्गच्चामरधारणे, कुसुमावशस्त्रविशेष:
Scanned by Gitarth Ganga Research Institute
1
भलः,