SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः तत्कार्य कोपलज्जादिकृते वक्त्रापसारणे । परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा ॥ ७१ ॥ इति परामृतम् (११) ऊर्ध्ववक्त्रं शिरो ज्ञेयमुत्क्षिप्तं तत्प्रयुज्यते । दर्शने तुङ्गवस्तूनां चन्द्रादिव्योमगामिनाम् ।। ७२ ।। इत्युत्क्षितम् ( १२ ) लज्जादुःखमणामेषु स्यादन्वर्थमधोमुखम् । इत्यधोमुखम् (१३) शिरः स्याल्लोलितं सर्वदिकैः शिथिललोचनैः ॥ ७३ ॥ निद्रागदग्रहावेशमदमूर्च्छासु तन्मतम् । इति लोलितम् (१४) इति भरतोक्तं चतुर्दशविधं शिरः २३ परावृत्तम् | कोपलज्जादिकृते ; वक्त्रापसरणे ; परावृत्तानुकरणे ; पृष्टत: प्रेक्षणे च तस्य विनियोगः ॥ - ७०, ७१ ॥ इति परावृत्तम् (११) (सु० ) उत्क्षिप्तं लक्षयति - ऊर्ध्वति । ऊर्ध्ववक्त्रं शिर उत्क्षिप्तम् । तस्य व्योमगामिनां चन्द्रादीनाम्, तुङ्गवस्तूनां दर्शने च विनियोगः ॥ ७२ ॥ इत्युक्षिप्तम् (१२) (सु० ) अधोमुखं लक्षयति - लज्जेति । अधः मुखं यस्य तत्, अधोमुखमन्वर्थनामकम् । तस्य लज्जादुःखप्रणामेषु विनियोगः ॥ ७२ ॥ इत्यधोमुखम् (१३) (सु०) लोलितं लक्षयति — शिर इति । सर्वदृक्कैः; सर्वा दिशो येषु तानि Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy