________________
४६३
सप्तमो नर्तनाध्यायः विस्मयो वीक्षणं पश्चात्मियश्रवणजे पुनः । वस्त्राभरणदानं चाभ्युत्थानं परिरम्भणम् ॥ १६२५ ॥ कथायामश्रुरोमाञ्चाश्चाप्रियश्रुतिजे त्वमी । विलापः पतनं भूमौ चलनं परिवर्तनम् ।। १६२६ ॥ परिभावनमित्याद्या वैरिव्यसनजे त्वमी । सहसापसृतिः शस्त्रचर्मवर्मादिधारणम् ॥ १६२७ ।। गजानां तुरगाणां चारोहणं संप्रधारणम् । पृथगित्यनुभावाः स्युरावेगे संभ्रमात्मके ॥ १६२८ ॥
इत्यावेगः (३०) मरणं द्विविधं प्रोक्तं व्याधिजं चापयातनम् । दोपवैपम्यजैर्गण्डज्वराद्यैर्व्याधिजं भवेत् १६२९ ॥ वातपित्तकफा दृष्टा दोपत्वेनेह संमताः । शस्त्रादि विपतोयेभ्यः श्वापदात्तुरगाद्नात् ॥ १६३० ॥ अग्न्युच्चपतनादिभ्यो जातं स्यादभिघातनम् ।
निश्चेष्टप्रसृतैरङ्गैमीलनेन च नेत्रयोः ॥ १६३१ ॥ वातजे वस्त्रेण छादनं, नयनमर्दनं, शीघ्रगमनमित्येते अनुभावा भवन्ति । वर्षजे तु सर्वाङ्गपीडनं, शीघ्रधारणम् , गृहाद्याश्रयश्चानुभावा: । अग्निजे अङ्गधूननं धूमव्याकुलनेत्रता, क्रान्तापक्रान्ताख्यचारीद्वयचटुलचरणत्वं चानुभावाः । वैरिव्यसनजे शस्त्रधर्मादिधारणं गजतुरगाद्यारोहणमित्याद्या अनुभावाः ।। १६१६-१६२८ ॥
इत्यावेग: (३०) __(मु०) मरणं लक्षयति-- मरगमिति । मरणं द्विविधम् , व्यधिजमपघातजमिति । दोषवैषम्यजज्वरायैः व्याविजं भवति । वातपित्तकफोष्णा: दोषा
Scanned by Gitarth Ganga Research Institute