________________
४४८
संगीतरनाकरः एते यत्रानुभावास्तदौम्यं निर्दयतात्मकम् ।
इत्यौम्यम् (४) चिन्तौत्सुक्यान्मनस्तापादौर्गत्याच्च विभावतः ॥ १५३९ ॥ अनुभावात्तु शिरसो व्यारत्तेर्गात्रगौरवात् । देहोपस्करणत्यागादैन्यं भावं विभावयेत् ॥ १५४० ॥
इति तैन्यम् (५) नानापराधो विद्वेषः परस्यैश्वर्यसंपदाम् । सौभाग्यमेधाविद्यादेर्दर्शनं च विभावकम् ॥ १५४१ ॥ अनुभावास्त्वमादिदोपोक्तिर्गुणनिहवः । गुणस्य दोपीकरणमप्रेक्षणमधोमुखम् ।। १५४२ ॥ अवज्ञाभुकुटीत्याद्या यत्रासूयाम विदुः ।
इत्यस्या (६) चोरधारणमित्येते विभावाः । बन्धः, वधः, ताडनम् , भर्त्सनमित्येते अनुभावा भवन्ति, तदौम्यम् ॥ १५३८, १५३८- ॥
इत्यौग्यम् (४) (सु०) दैन्यं लक्षयति-चिन्तेति । यत्र चिन्तीत्सुक्यमनस्तापदौर्गत्यानि विभावाः, शिरो व्यावर्तनगात्रगौरवदेहोपस्करणत्यागा इत्येते अनुभावा भवन्ति, तदन्यम् ॥ -१५३९, १५४० ॥
इति देव्यम् (५) (सु०) असूयां लक्षयति-नानापराध इति । यत्र नानापराधः, विद्वेषः परैश्वर्यसंपत्सौभाग्यविद्यामेधादिदर्शनं च विभावः । अमर्षादिदोषेणोक्तगुणानां निवः, गुणस्य दोषीकरणम , अप्रेक्षणम् , अवज्ञाभ्रुकुटी इत्याद्या अनुभावा भवन्ति, सा असूया ॥ १५४१-१५४२- ॥
इत्यस्या (६) Scanned by Gitarth Ganga Research Institute