SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४०८ संगीतरत्नाकरः भावानां यानि कार्याणि नाट्यन्ते कुशलैनटैः ।। १३९० ॥ अनुभावा हेतवस्ते स्वहेत्वनुभवे यतः। ते भावानाभिमुख्येन नयन्ति गमयन्ति हि ॥ १३९१ ॥ अतोऽभिनयशब्देनाप्युच्यन्ते कृत्रिमा नटैः। (सु०) शृङ्गारस्य विभावान् लक्षयति-कान्ताविति । कान्ता च कान्तश्चेति एकशेषसमासः। अत्र कान्तयोः स्त्रीपुंसयोः आलम्बनविभावत्वं, रत्यादीनामितरेषामुद्दीपनविभावत्वमिति ॥ १३८७-१३८९ ॥ (क०) अनुभावानां सामान्यलक्षणमाह-भावानामित्यादि । भावानां स्थायिनां संचारिणां च यानि कार्याणि कटाक्षभुजाक्षेपप्रभृतीनि कुशलैः नटैः नाट्यन्ते अनुक्रियन्ते, ते यतः कारणात् स्वहेत्वनुभवे स्वेषां हेतवः स्थायिनः संचारिणश्च तेषामनुभवोऽत्रानुमानम् । तत्र हेतवो लिङ्गानि । अतस्तेऽनुभावा इति सिंहावलोकनन्यायेन योजनीयम् । एतेन अनुभावयन्तीत्यनुभावा इति व्युत्पत्तिर्दर्शिता भवति । तेष्वभिनयशब्दप्रवृत्तौ निमित्तं दर्शयति-ते भावानित्यादि । हि यस्मात्कारणात् तेऽनुभावाः भावान् पदार्थान् आभिमुख्येन । नयन्तीत्यस्य व्याख्यानं गमयन्तीति ; ज्ञापयन्तीत्यर्थः । अतः नटैः कृत्रिमा अनुकाररूपेण नट आरोपिता वर्तमानाः सन्तोऽभिनयशब्देनाप्युच्यन्ते । अनुकार्यनिष्ठत्वेनानुभावव्यपदेशः । कटाक्षादय एवानुकर्तृनिष्ठत्वेनाभिनया उच्यन्त इत्यर्थः।-१३९०, १३९१-।। (सु०) अनुभावानां सामान्यलक्षणं लक्षयति-भावानामिति । भावानां स्थायिनां संचारिणां च यानि कार्याणि कटाक्षादीनि, कुशलैः नटैः नाव्यन्ते अनुक्रियन्ते, ते अनुभावाः । ते यत: स्वहेत्वनुभवे हेतवः स्युः ।। -१३९०, १३९१-॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy