________________
३९२
संगीतरत्नाकरः नर्तकः सूरिभिः प्रोक्तो मार्गनृत्ते कृतश्रमः ।। १३२७ ।।
- इति नर्तकः । सर्वभाषाविशेषज्ञो जनानां नर्मकर्मदः । पटुः परापवादेषु स्मृतो वैतालिको बुधैः ॥ १३२८ ।।
इति वैतालिकः । किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः । मर्मज्ञः सर्वरागेषु चतुरश्चारणो मतः ॥ १३२९ ॥
इति चारणः।। (क०) नर्तकं लक्षयति-मार्गनृत्ते कृतश्रम इति । मार्गनृत्तं करणाङ्गहाराद्यात्मकं नृत्तम् । तत्र कृताभ्यासः ॥ -१३२७ ॥
इति नर्तकः । (सु०) अथ नर्तकं लक्षयति-नर्तक इति । मार्गनृत्ते कृतश्रमः, मार्गनृत्तं नाम करणाङ्गहारात्मकं नृत्तम् । तत्र कृत अभ्यासो येन स नर्तक इत्युच्यते ॥ -१३२७॥
इति नर्तकः । (क०) वैतालिकं लक्षयति-सर्वभाषेत्यादि । -१३२८ ॥
इति वैतालिकः । (सु०) अथ वैतालिकं लक्षयति-सर्वभाषेति । सर्वभाषासु विशेषज्ञानसंपन्नः, सभ्यजनानां नर्मकारी, परापवादेषु समर्थः, एतादृशगुणयुक्तो वैतालिक इत्युच्यते ॥ -१३२८ ॥
इति वैतालिकः । (क.) चारणं लक्षयति-किङ्किणीत्यादि ॥ १३२९ ॥
इति चारणः ।
Scanned by Gitarth Ganga Research Institute