SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८६ संगीतरनाकरः भूमिलग्नाप्रयोरथ्योः पर्यायामिकुट्टनम् ।। १३०६ ॥ पाणिद्वयेन पाा वैकया स्यात्पडिवाटकः । इति पडिवाटः (१) भवेचापडपः पादतलेनावनिकुट्टनम् ।। १३०७ ॥ इत्यपडपः (२) रभ्यासविशेषः । तस्य घर्घरस्य षड्भेदानाह-पडिवाट इत्यादि । अल गादिमः पाटोऽलगपाट इत्येकः । पडिवाटादयः संज्ञा देशीप्रसिद्धत्वेन रूढा द्रष्टव्याः ॥ -१३०४, १३०५- ।। (सु०) तत्र घर्धरस्य लक्षणमाह-तत्रेति । घरिकाया: वहनि: अभ्यासविशेषः, घर्घर इत्युच्यते । तस्य भेदानाह-पडिवाट इति । पडिवाटः, अपडपः; सिरिपाटः; अलगपाट:; सिरिहिरः; खलहुल इति ॥ ॥ -१३०४-१३०५-॥ (क०) भूमीति । एतेषां लक्षणानि ग्रन्थत एव सुबोधानि ॥ -१३०६-१३१३- ॥ इति पेरणिलक्षणम् । __(सु०) पडिवाटस्य लक्षणमाह-भूमिलनेति । यत्र भूमिलग्नाप्रयोः पाष्णिद्वयेन वा, एकपाष्र्या वा क्रमेण भूमिकुट्टनम् , स: पडिवाटः ॥ ॥ १३०६, १३०६- ॥ इति पहिवाटः (१) (सु०) अपडपं लक्षयति-भवेदिति । यत्र पादतलेन भूमिकुट्टनं, सोऽपडपः ॥ -१३०७॥ इत्यपटप: (२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy