________________
३८६
संगीतरनाकरः भूमिलग्नाप्रयोरथ्योः पर्यायामिकुट्टनम् ।। १३०६ ॥ पाणिद्वयेन पाा वैकया स्यात्पडिवाटकः ।
इति पडिवाटः (१) भवेचापडपः पादतलेनावनिकुट्टनम् ।। १३०७ ॥
इत्यपडपः (२)
रभ्यासविशेषः । तस्य घर्घरस्य षड्भेदानाह-पडिवाट इत्यादि । अल गादिमः पाटोऽलगपाट इत्येकः । पडिवाटादयः संज्ञा देशीप्रसिद्धत्वेन रूढा द्रष्टव्याः ॥ -१३०४, १३०५- ।।
(सु०) तत्र घर्धरस्य लक्षणमाह-तत्रेति । घरिकाया: वहनि: अभ्यासविशेषः, घर्घर इत्युच्यते । तस्य भेदानाह-पडिवाट इति । पडिवाटः, अपडपः; सिरिपाटः; अलगपाट:; सिरिहिरः; खलहुल इति ॥ ॥ -१३०४-१३०५-॥
(क०) भूमीति । एतेषां लक्षणानि ग्रन्थत एव सुबोधानि ॥ -१३०६-१३१३- ॥
इति पेरणिलक्षणम् । __(सु०) पडिवाटस्य लक्षणमाह-भूमिलनेति । यत्र भूमिलग्नाप्रयोः पाष्णिद्वयेन वा, एकपाष्र्या वा क्रमेण भूमिकुट्टनम् , स: पडिवाटः ॥ ॥ १३०६, १३०६- ॥
इति पहिवाटः (१) (सु०) अपडपं लक्षयति-भवेदिति । यत्र पादतलेन भूमिकुट्टनं, सोऽपडपः ॥ -१३०७॥
इत्यपटप: (२)
Scanned by Gitarth Ganga Research Institute