________________
सप्तमो नर्तनाध्यायः
कांश्चिद्गीतस्य तालेन गीततालाक्षरैः परान् । नातिदीर्घान्नातिनी चान्माधुर्यमौढिपेशलान् ।। १२९० । रक्तियुक्तान्विना तालं यदि वादौ विधाय तान् । सुतालकलितमान्तान् ध्रुवखण्डे कलासयेत् ।। १२९१ ॥ कलासे वाद्यघातं च कुर्युः साम्येन वादकाः । कलासेषु भवेत्पात्रं लीनं चित्रार्पितं यथा ।। १२९२ ॥ एवं कुर्वत्प्रक्रियायां कृतायां पूर्ववत्पुनः ।
३८१
नर्तनं कुर्यात् । ततः रिगोण्या उट्टवणात्मना नानाविधं नर्तनं कुर्यात् । ततः गायनसंयुक्तैः वांशिकैः वाद्येषु वाद्यमानेषु स्थाने च दत्ते, गौण्डली स्थायिनमुच्चार्य चतुर्विधरागालप्तिं कुर्यात् । अन्या वा मुख्यगायनी रागालप्तिं कुर्यात् ॥ - १२७३ - १२८९ ॥
;
( क ० ) मध्ये मध्ये विधेयान् स्थायान् विशेषाद्दर्शयति — कांश्चिदित्यादि । गीतस्य तालेनेति । गीते यस्तालः तन्मात्रायुक्तान् गीताक्षर रहितानित्यर्थः । परान्; अन्यान्, गीततालाक्षरैः युक्तान् । पक्षान्तरमाहयदि वेति । तान् ; स्थायान्, आदौ प्राग्भागे, तालं विना ; ततः सुतालकलितप्रान्तांश्चरमभागे शोभनतालयुक्तान्विधाय, ध्रुवखण्डे; कलासयेत् ; नर्तनं समापयेदित्यर्थः । कलासे; कला सावरे | वादकाच; मुरजादिवादकाश्च, साम्येन; कालसाम्येनैककालमित्यर्थः । वाद्यद्यातं स्वस्ववद्यानां घातं ताडनं कुर्युः । एतेन तस्मिन् कलासे तालस्य घातकाले प्राप्तेऽपि तत्राघातः कर्तव्य इति विहितो भवति । तस्यापि घनवाद्यत्वेन वाद्यत्वाविशेषात् । किं च, कलासेषु पात्रं चित्रार्पितं ; यथा चित्रलिखितमिव लीनं निश्चलं भवेत् । एवं कुर्वदिति । उक्तप्रकारेण कलासं कुर्वत् । पुनः प्रक्रियायां कृतायां सत्यामिति । मध्ये मध्ये स्थायेषु प्रयुक्तेषु
1
-
Scanned by Gitarth Ganga Research Institute