________________
सप्तमो नर्तनाध्यायः चालिः सा शैध्यसांमुख्यमाया चालिवडो भवेत् ।
इति चालिवडः (२) सुकुमारं तिरश्चीनं विलासरसिकं च यत् ॥ १२०९ ।। युगपत्कटिबाहूनां चालनं सा लढिर्मतः ।
___इति लढिः (३) कर्णयोविबहुलं लसल्लीलावतंसयोः ॥ १२१० ॥ विलम्वेनाविलम्बेन सूकं तल्लयचालनम् ।
इति सूकम् (४) (सु०) चालिवडं लक्षयति-सेति । शीघ्रसांमुख्यप्राया सा चालिरेव चालिवडः ॥ -१२०८ ॥
इति चालिवड: (२) (क०) लढिलक्षणे-कटिवाहूनामिति । कटिश्च बाहू च कटिबाहव इति बहुप्रकृतिको द्वन्द्वः । प्रतिपार्श्व कटिबाहोरेव चालनं लढिरित्यर्थः ॥ -१२०९, १२०९- ॥
इति लढिः (३) (सु०) लढिं लक्षयति-सुकुमारमिति । सुकुमारं तिरश्चीनं यद् विलासरसिकं युगपत् कटिबाहूनां चालनं क्रियते ; सा लढिः ॥ -१२०९, १२०९-॥
___ इनि लढिः (३) (क०) सूकलक्षणे-हावबहुलमिति । हावो नाम स्त्रीणां विलासविशेषः । यथोक्तं भावप्रकाशे
" हेलाहेतुः स शृङ्गारो भावात्किंचित्प्रकर्षवान् ।
सग्रीवारेचको हावो नासाक्षिभूविकासकृत्" ॥ इति । तेन हावेन प्रचुरम् ।। -१२१०, १२११- ॥
इति सूकम् (१)
Scanned by Gitarth Ganga Research Institute