SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३२९ पृष्ठतोऽङ्गपरावृत्त्या तदेव विनिवर्तितम् । इति विनिवर्तितम् (७) इति सप्त स्त्रीस्थानकानि । स्वस्तिको हंसकस्थाने चरणौ कुश्चितौ यदा ॥ १०७३ ॥ मिथः श्लिष्टकनिष्ठौ च तदाहुः स्वस्तिकं बुधाः । इति स्वस्तिकम् (१) वर्धमाने तु चरणौ तिर्यश्चौ पाणिसंगतौ ॥ १०७४ ॥ ___ इति वर्धमानम् (२) (क०) अवहित्थस्थानकविनियोगे—अवहित्थस्य सूचकमित्युक्तम् । तत्रावहित्थं नामेङ्गिताकारगोपनात्मकः संचारिभावः। तस्येत्यर्थः ॥ ॥ १०६३-१०७२- ॥ इति सप्त स्त्रीस्थानकानि । (क०) स्वस्तिकादीनां लक्षणानि स्पष्टार्थानि ॥-१०७३-१०८३ ॥ (सु०) विनिवर्तितं लक्षयति-पृष्ठत इति । पृष्ठत अङ्गपरावृत्तियुक्त तदेव, मोटितमेव विनिवर्तितम् ॥ १०७२- ॥ इति विनिवर्तितम् (७) इति सप्त स्त्रीस्थानकानि । (सु०) अथ देशीस्थानानि लक्षयति-स्वस्तिक इति । यत्र पादौ स्वस्तिको कुञ्चितौ परस्परश्लिष्टकनिष्ठौ च भवतः; तत् स्वस्तिकम् ॥-१०७३, १०७३- ॥ इति स्वस्तिकम् (१) (सु०) वर्धमानं लक्षयति-वर्धमान इति । यत्र पादौ तिर्यचौ पाणिसंगतौ च भवतः ; तद् वर्धमानम् ॥ -१०७४ ॥ इति वर्धमानम् (२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy