SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः एवमन्याश्च कर्तव्याश्चार्यश्चान्वर्थलक्षणाः ॥ इति चारीणामुद्देशः । पादशिक्षासु कर्तव्याः करव्यापारनर्तनैः । निकुठ्य च तलेनादौ पुरःपश्चान्निधीयते ॥ पादश्चाङ्गुलिपृष्ठेन स्वस्थाने चापि कुट्टितः । पुरःपश्चात्सरा नाम सान्वर्था परिकीर्तिता ॥ इति पुरःपश्चात्सरा (१) सैव पश्चात्पुरःक्षेपात्रोक्ता पश्चात्पुरःसरा । • इति पश्चात्पुरःसरा (२) निवेशिताभिधः पादः स्थापितोऽगुलिपृष्ठतः । निकुट्टितः पुरस्ताच्च पार्श्वे पृष्ठे निवेशितः ॥ चरणागुलिपृष्ठेन पुनः स्थाने च कुट्टितः । त्रिकोणचारी सोद्दिष्टा चारी चान्वर्थसंज्ञिका ॥ इति त्रिकोणचारी (३) कुट्टितश्च स्वपार्श्वे च स्थापितोऽङ्गुलिपृष्ठतः । पुनर्निकुट्टितस्थाने सा चैकपदकुट्टिता ।। ___ इत्येकपदकुट्टिता (४) एवं पादद्वयकृता सा पादद्वयकुट्टिता। इति पादद्वयकुट्टिता (५) कुट्टितः प्रथमं पादः स्थितश्चाङ्गुलिपृष्ठतः । अन्यस्ततः कुट्टितश्चेत्पादस्थितिनिकुट्टिता।। इति पादस्थितिनिट्टिता (८) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy