________________ सप्तमो नर्तनाध्यायः पाणिविद्धस्थितौ पादौ चेद्विश्लिष्योपसर्पतः / / 978 // यदापसर्पतः मोक्ता सा विश्लिष्टाभिधा बुधैः / इति विश्लिष्टा (6) नन्द्यावर्तस्थपादाभ्यां पश्चात्सृत्वा तु कातरा // 979 / / इति कातरा (9) पाणिपार्श्वगते स्थाने स्थित्वा चेद्रेचिता कृता। पाणिस्तदोदिता चारी निष्णातैः पाणिरेचिता // 980 // इति पाणिरेचिता (10) एकपादे स्थितः स्थाने भूस्थेन चरणेन चेत् / ऊरुं ताडयति प्रोक्ता तदा चार्गुरुताडिता / / 981 // ___इत्यूरुताडिता (11) (10) विश्लिष्टां लक्षयति-पाणिरिति / यत्र पाणिविद्धस्थानस्थौ पादौ विश्लिष्य उपसर्पतः, अथवा प्रसर्पतः ; सा विश्लिष्टा // .978,978- // ___ इति विश्लिष्टा (8) (सु०) कातरां लक्षयति-नन्द्यावर्तेति / यत्र नन्द्यावर्तस्थौ पादौ पश्चात् सरतः ; सा कातरा // -979 // इति कातरा (9) (सु०) पाणिरेचितां लक्षयति-पाणीति / यत्र पाणिपार्श्वगते स्थाने स्थित्वा पाणि: रेचिता क्रियते ; सा पाणिरेचिना // 980 // इति पाणिरेचिता (10) (सु०) ऊरुताडितां लक्षयति-एकपादे •इति / यत्र एकपादे स्थाने स्थित्वा, भूगतेन पादेन ऊरुः ताडयति ; सा ऊरुताडिता // 981 // इत्यूकताडिता (11) Scanned by Gitarth Ganga Research Institute