________________ 296 संगीतरत्नाकरः विद्धापादमन्योरुमदेशस्थास्नुपाणिकम् / / 964 // कृत्वोत्प्लुत्य भ्रमरकं दत्वा यत्र निपातयेत् / तथान्यं पादमुत्य सोत्ताशेषरूपिणी // 965 // ___ इत्युत्ता (16) इति षोडश आकाशिक्यश्चार्यः / ललिताङ्गक्रियासाध्याश्चार्यो युद्धनियुद्धयोः / नृत्ते नाटये गतौ चैताः प्रयोक्तव्या मनीषिभिः // 966 // विधाय, प्रसारित: वक्र: स्वपार्श्वस्थ: तत्पाद: पाणिभागेन पार्यन्तरक्षेत्रे पात्यते ; सा आविद्धा // 963, 963- // इत्याविद्धा (15) (सु०) उद्वृत्तां लक्षयति-आविद्धेति / यत्र आविद्धापादम् अन्योरुप्रदेशस्थपाष्णिकं कृत्वा उत्प्लुल्य, भ्रमरकं दत्वा निपातयेत् , तथा अन्यं पादमुद्धृत्य एवं क्रियते चेत् ; सा उद्वृत्ता // -964, 965 // (सु०) आसां साधारणं विनियोगमाह-ललितेति / ललिताङ्गक्रियासाध्या एताश्चार्यः, युद्धनियुद्धयोः, नृत्ते, नाटये च मनीषिभिः प्रयोक्नव्या इत्यर्थः // 966 // इत्युत्ता (16) इति षोडश आकाशिक्यश्चार्यः / (क०) आकाशिकीनामपि साधारणं विनियोगं दर्शयति-युद्धनियुद्धयोरित्यादि / ललिताङ्गक्रियासाध्या इति तासां द्विविधानामपि स्वरूपकथनम् / अत्र गताविति नाटयात्पृथगुपादानाद्धस्ताभिनयवर्जितं गमनमात्रानुकरणं गम्यते / / 966 // Scanned by Gitarth Ganga Research Institute