SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 291 सप्तमो नर्तनाध्यायः बद्धां विधाय चारी चेदुवृत्याधिं च कुश्चितम् // 944 / / पार्थे विनिक्षिपेचारीमपक्रान्तां तदादिशेत् / इत्यपकान्ता (2) नीत्वोपरि स्वपार्थेन कुश्चितं चरणं ततः // 945 // पार्ष्या चेत्पातयेद्भूमौ पार्थक्रान्ता तदोच्यते / सा पार्थदण्डपादेति प्रसिद्धा लोकवर्त्मनि // 946 / / भन्योरुक्षेत्रपर्यन्तमुक्षिप्य चरणं ततः / उद्घट्टितं भुवि न्यस्येदस्यामित्यपरे जगुः // 947 // इति पार्यकान्ता (3) लक्षयति-गुल्मक्षेत्रेति / यत्र गुल्मक्षेत्रे अन्यपादोवृत्त्या कुञ्चितः पुरः पाद किंचित्प्रसार्य उत्क्षिप्य चतुस्तालाद्यन्तरेण अग्रेण निपातयेत् / सा अतिफ्रान्ता // -942, 943- // इत्यतिकान्ता (1) (सु०) अपक्रान्तां लक्षयति-बद्धामिति / यत्र बद्धां चारी विधाय, उद्धृत्या कुञ्चितः पादः पार्श्वे विनिक्षिप्यते ; सा अपक्रान्ता // -944,944- // इत्यपकान्ता (2) (सु०) पार्श्वक्रान्तां लक्षयति-नीत्वेति / यत्र पार्श्वे कुञ्चितं पादं पार्या भूमौ पातयेत् ; सा पार्श्वक्रान्ता / सा च पार्श्वदण्डपादेति प्रसिद्धा / अन्योरुक्षेत्रपर्यन्तं पादमुत्क्षिप्य उद्घट्टितं यदा भूमौ न्यस्येत् ; तदा पार्श्वक्रान्ता इत्यपरे प्राहुः // -945-947 // इति पार्थकाम्ता (3) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy