________________
सगीतरत्नाकरः किंचिदुप्लुत्य चरणौ यत्राग्रतलसंचरौ । पर्यायशो निपततः सैडकाक्रीडिता मता ॥ ९२७ ॥
___ इत्येडकाक्रीडिता (७) अभ्यन्तरेऽऽरन्यस्य पादेऽग्रतलसंचरे । सजधास्वस्तिकेऽथान्यपादेऽग्रतलसंचरे ॥ ९२८ ॥ कृतेऽङ्घयोऽर्णतोर्यत्रापमृतिश्चोपसर्पणम् । समोत्सरितमत्तल्ली सा भवेन्मध्यमे मदे ॥ ९२९ ॥
इति समोत्सरितमत्तल्ली (6) प्रकरणे वक्ष्यति । यत्र पुरः तालमात्रं कृत्वा, दक्षिणपादे पृष्ठतः तालद्वयं गते सति, पादौ सममेव किंचिदुपसृत्य अपसर्पतः, अपसृत्य उपसर्पतश्च भवति ; सा चाषगतिः । एषा सत्रासगत्यादौ प्रयोज्या ॥ ९२५, ९२६ ॥
इति चाषगतिः (६) (सु०) एडकाक्रीडितां लक्षयति-कचिदिति । उभौ चरणावग्रतलसंचारौ किंचिदुत्प्लवनं विधाय पर्यायश: क्रमशः निपततः, तदा 'एडकाक्रीडिता भवति ॥ ९२७ ॥
इत्येडकाक्रीडिता (५) (क०) समोत्सरितमत्तल्लीति संज्ञायां समप्रसतेत्यत्र समोत्सरितेति प्राकृतपदं मुनिना प्रयुक्तं द्रष्टव्यम् । मत्तचेष्टितत्वान्मत्तल्ली इति संज्ञा दष्टव्या ॥ ९२८-९३८. ॥
(सु०) समोत्सरितमत्तल्ली लक्षयति-अभ्यन्तर इति । एकपादाभ्यन्तरे अन्यपादे अप्रतलसंचरे सति, तत्पादे च आघूर्णिते अपसरण उपसरणे समं क्रियते, सा समोत्सरितमत्तल्ली । सा मध्यमे मदे प्रयोज्या ॥ ९२८, ९२९ ॥
इति समोत्सरितमत्तल्ली (0) अजिकागतितुल्यस्वादेडकाक्रीडिता इत्यभिनवगुधपादाः ।
Scanned by Gitarth Ganga Research Institute