SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७१ सप्तमो नर्तनाध्यायः अत्र स्थाने नितम्बस्य भ्रमरं केचिदूचिरे ॥ ८७० ॥ इति वृश्चिकापमत: (१०) त्वस्तिकं व्यंसितं द्विरलाताख्योर्ध्वजानुनी । निकुश्चितार्धसूच्याख्यविक्षिप्तोवृत्तकान्यथ ॥ ८७१ ॥ आक्षिप्तं करिहस्तं स्यात्कटीछिन्नमलातके । एकादश स्युः करणान्ये द्वियंसितेऽधिकम् ॥ ८७२ ॥ इत्यलातकः (११) दक्षिणाङ्गेन जनितं शकटास्यमलातकम् । भ्रमरं वाममङ्गं च निकुट्टितकरान्वितम् ॥ ८७३ ॥ करिहस्तं फटीछिन्नं करणानि क्रमादिति । परावृत्ते षडुक्तानि श्रीमत्सोढलसूनुना ॥ ८७४ ।। नमनोभमनं तज्ज्ञैरङ्गस्योक्तं निकुट्टकम् । इति परवृत्तः (१२) यत्र सन्ति ; स वृश्चिकापसृतः । अत्र नितम्बस्थाने भ्रमरमपि केचिदिच्छन्ति ॥ ॥ ८६९, ८७० ॥ इति वृश्चिकापसृतः (१०) ___ (सु०) अलातकं लक्षयति-स्वस्तिकमिति । स्वस्तिकम् , व्यंसितम् , अलातम्, ऊर्ध्वजानु, निकुञ्चितम् , अर्धसूचि, विक्षिप्तम् , उत्तम् , आक्षिप्तम् , कटीच्छिन्नमित्येकादशकरणाश्रित अलातकः ॥ ८७१, ८७२ ॥ ___ इत्यरालः (११) (सु०) परावृत्तं लक्षयति-दक्षिणेति । दक्षिणाङ्गेन जनितं कृत्वा, शकटास्यम् , अलातकम् , वामाङ्गकृतं भ्रमरम् , निकुट्टकयुतकरिहस्तम् , कटी Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy