________________
सप्तमो नर्तनाध्यायः वामाङ्गेनार्धसूचि स्याद्विद्युभ्रान्तं तु दक्षिणे । पुनरङ्गविपर्यासाद् द्वयं छिन्नमतः परम् ।। ८३७ ।। अतिक्रान्तं वामतोऽथ लतावृश्चिकमाचरेत् । कटीछिन्नं च षडिति द्वयोरभ्यासतः पुनः॥ ८३८ ॥ फरणान्यष्टसंख्यानि विद्युभ्रान्ते विदुर्बुधाः ।
___इति विद्युद्धान्त: (१६)
इति चतुरश्रमानेन षोडशाङ्गहाराः । निकुट्टकाख्यं करणं विधायाधुनिकुटकम् ॥ ८३९ ।। भुजङ्गत्रासितादूर्ध्व भुजङ्गगत्रस्तरेचितम् । आक्षिप्तोरोमण्डले च क्रमात्कृत्वा लताफरम् ॥ ८४० ॥ फटीछिन्नं सप्तमं तु विष्कम्भापमृते भवेत् ।
इति विष्कम्भापमृत: (१) कटीच्छिन्नमिति करणदशकं यत्र क्रमेण भवति ; स मत्ताक्रीडः । अत्र भ्रमराभ्यां गणने एकादशकरणानि भवन्ति ॥ -८३३-८३६ ॥
इति मत्ताकोड: (१५) (मु०) विद्युभ्रान्त लक्षयति-वामानेनेति । यत्र वामाझेन अर्धसूचि, दक्षिणाधिणा विद्युभ्रान्तम्, पुनरपि अङ्गव्यत्यासेन तवयम् , ततः छिन्नम् , अतिक्रान्तं च, वामाङ्गेन लतावृश्चिकम् , कटीच्छिन्नं च क्रियते ; स विद्युभ्रान्तः ॥ ८३७, ८३८- ॥
इति विद्युद्धान्तः (१६)
इति चतुरश्रमानेन षोडशाङ्गहाराः । (सु०) अथ त्र्यश्रमानेन षोडशाङ्गहारान् लक्षयति-निफुट्टकाख्यमिति । यत्र निकुटम् , अर्धनिकुट्टम् , भुजङ्गत्रस्तरेचितम् , आक्षिप्तम , उरोमण्डलम् ,
Scanned by Gitarth Ganga Research Institute