SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २६३ । करिहस्तं कटीछिन्नमित्येभिः करणैः क्रमात् ॥ ८२६ ॥ भवेदष्टभिरालीढोऽङ्गहारो मुनिसंमतः । इत्यालीढ: (११) नपुरं भ्रमरं चाथ व्यंसितालातके ततः ।। ८२७ ॥ नितम्बं सूचिसंज्ञं च करिहस्तमतः परम् । कटीछिन्नं च करणान्यष्टेत्याच्छरिते विदुः ।। २९८ ॥ इत्याच्छुरितः (१२) वृश्चिकाद्यं कुट्टितं स्यादुर्घजानु ततः परम् । आक्षिप्तस्वस्तिकं कृत्वा त्रिकस्य परिवर्तनम् ॥ ८२९ ।। उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम् । कटीछिन्नं च करणं पार्थच्छेदेऽष्टमं मतम् ॥ ८३० ॥ इति पार्श्वच्छेदः (१३) हस्तम् , कटीच्छिन्नं च क्रमात् कल्प्यते, स करणाष्टकवान् आलीढः ॥ ॥ -८२५, ८२६- ॥ इत्यालीढः (११) (सु०) आच्छुरितं लक्षयति-नूपुरमिति । नपुरम् , भ्रमरम् , व्यंसि. तम्, अलातम् , नितम्बम , सूचि, करिहस्तम् , कटिच्छिन्नमिति करणाष्टकं यत्र क्रमेण भवति । स आच्छुरित: ॥ -८२७, ८२८ ॥ इत्याछुरितक: (१२) (सु०) पार्श्वछेदं लक्षयति-वृश्चिकाद्यमिति । वृश्चिककुट्टितम , ऊर्ध्वजानु, आक्षिप्तम् , स्वस्तिकम , त्रिकपरिवर्तनोत्तरमुरोमण्डलम् , नितम्बम् , करिहस्तम् , कटीच्छिन्नमिति करणाष्टकं यत्र क्रमाद् भवति, स पार्श्वच्छेदः ।। ॥ ८२९, ८३०॥ इति पार्श्वच्छेदः (१३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy