________________
सप्तमो नर्तनाध्यायः
२६३ । करिहस्तं कटीछिन्नमित्येभिः करणैः क्रमात् ॥ ८२६ ॥ भवेदष्टभिरालीढोऽङ्गहारो मुनिसंमतः ।
इत्यालीढ: (११) नपुरं भ्रमरं चाथ व्यंसितालातके ततः ।। ८२७ ॥ नितम्बं सूचिसंज्ञं च करिहस्तमतः परम् । कटीछिन्नं च करणान्यष्टेत्याच्छरिते विदुः ।। २९८ ॥
इत्याच्छुरितः (१२) वृश्चिकाद्यं कुट्टितं स्यादुर्घजानु ततः परम् । आक्षिप्तस्वस्तिकं कृत्वा त्रिकस्य परिवर्तनम् ॥ ८२९ ।। उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम् । कटीछिन्नं च करणं पार्थच्छेदेऽष्टमं मतम् ॥ ८३० ॥
इति पार्श्वच्छेदः (१३) हस्तम् , कटीच्छिन्नं च क्रमात् कल्प्यते, स करणाष्टकवान् आलीढः ॥ ॥ -८२५, ८२६- ॥
इत्यालीढः (११) (सु०) आच्छुरितं लक्षयति-नूपुरमिति । नपुरम् , भ्रमरम् , व्यंसि. तम्, अलातम् , नितम्बम , सूचि, करिहस्तम् , कटिच्छिन्नमिति करणाष्टकं यत्र क्रमेण भवति । स आच्छुरित: ॥ -८२७, ८२८ ॥
इत्याछुरितक: (१२) (सु०) पार्श्वछेदं लक्षयति-वृश्चिकाद्यमिति । वृश्चिककुट्टितम , ऊर्ध्वजानु, आक्षिप्तम् , स्वस्तिकम , त्रिकपरिवर्तनोत्तरमुरोमण्डलम् , नितम्बम् , करिहस्तम् , कटीच्छिन्नमिति करणाष्टकं यत्र क्रमाद् भवति, स पार्श्वच्छेदः ।। ॥ ८२९, ८३०॥
इति पार्श्वच्छेदः (१३)
Scanned by Gitarth Ganga Research Institute