________________
२६२
संगीतरत्नाकरः भुजङ्गवासितादूर्ध्व करिहस्तं विधीयते ॥ ८२१ ॥ फटीछिन्नं परिच्छिन्नो नवभिः करणैरिति ।
इति परिच्छिन्नः (१) मदस्खलितमत्तल्लितलसंस्फोटितानि च ॥ ८२२ ॥ बहुशश्चित्रगुम्फानि निकुट्टकमतः परम् । ऊरूवृत्तं च करणं करिहस्तसमाहृयम् ।। ८२३ ॥ कटीछिन्नं च सप्तेति मदाद्विलसिते जगुः । करणानि त्रयाणां तु त्रिरभ्यासात्त्रयोदश ॥ ८२४ ॥ अभ्यासांस्त्रिषु वाञ्छन्ति चतुष्पश्चादिकानपि ।
इति मदविलसित: (१०) व्यंसितं सनिकुटुं स्यान्नूपुरं वामतोऽधितः ॥ ८२५ ॥
अन्यतोऽलातकाक्षिते उरोमण्डलकं ततः । भुजङ्गत्रासितम्, करिहस्तम्, कटीच्छिन्नं च क्रमात् कल्प्यते, स नवभिः करणैर्युक्तः परिच्छिनख्योऽाङ्गहारो भवति ॥ -८२०, ८२१- ॥
इति परिच्छिन्नः (९) (सु०) मदविलसितं लक्षयति-यत्र मदस्खलितमत्तल्लिनलसंस्फोटितानि बहुशः चित्रगुम्फानि क्रियन्ते ; ततः निकुट्टकम् , ऊरूवृत्तम् , करिहस्तम् , कटीच्छिन्नं च क्रियते, स मदविलसित: । अत्राद्यस्य करणत्रयस्य त्रिरावृत्या सप्तापि करणानि त्रयोदश भवन्ति ॥ -८२२-८२४-॥
इति मदविलसितः (10) (सु०) आलीढं लक्षयति-व्यंसितमिति । यत्र व्यंसितम् , निकुट्टकम् , वामाधिकृतं नूपुरम् , दक्षिगाधिकृते अलातकाक्षित, उरोमण्डलम् , करि
Scanned by Gitarth Ganga Research Institute