SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५० संगीतरत्नाकरः समपादानन्तरं चेत्तिरवीं भ्रामयेत्तनुम् । उचितभ्रमरी प्राह तदा शंकरवल्लभः ॥ ७८० ॥ इत्यतिभ्रमरी (३१) शिरसैव भुवि स्थित्वोवकृतौ चरणौ दधत् । परिभ्रमति यत्र त्रिः सा शिरोभ्रमरी मता ।। ७८१ ॥ इति शिरोभ्रमरी (३२) प्राग्वत्सकृत्सकृद्भ्रान्त्वा हस्तभ्रान्त्या घृतक्षितिः । दिक्चतुष्के क्रमात्तिष्ठेद्यदा दिग्भ्रमरी तदा ।। ७८२ ॥ इति दिग्भ्रमरी (३३) समपादाञ्चितं कृत्वा स्कन्धेनैकेन भूस्थितः । (सु० ) अञ्चितभ्रमरी लक्षयति- समपादेति । समपादां चारों विधाय यदा तिर्यक् देहं भ्रामयेत्; तदा अश्वितभ्रमरी ॥ ७८० ॥ इत्युचितभ्रमरी (३१) (सु०) शिरोभ्रमरी लक्षयति - शिरसैवेति । शिरसा भूमौ स्थित्वा, ऊर्ध्वकृतौ चरणौ कृत्वा, यत्र त्रिवारं परिभ्रमति ; तदा शिरोभ्रमरी ॥ ७८१ ॥ इति शिरोभ्रमरी (३२) (सु० ) दिग्भ्रमरी लक्षयति - प्राग्वदिति । पूर्ववत् सकृत् भ्रान्त्वा च एकस्यां दिशि तिष्ठति । पुनः सकृत् भ्रान्त्वा अन्यस्यां दिशि एवं च तत्तद्दिक्षु हस्तेन क्षितिमवलम्ब्य भ्रान्त्वा तिष्ठति चेत्, तदा दिग्भ्रमरी ॥ ॥ ७८२ ॥ इतिदिग्भ्रमरी (३३) (सु० ) समपादाञ्चितं लक्षयति- समपादेति । समपादः सन् अश्चि Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy