________________
सप्तमो नर्तनाध्यायः
त्रिविक्रमाकारधारी स्थानमास्थाय यत्र तु । वामावर्तभ्रमादाद्दुस्तां छत्रभ्रमरी युधाः ॥ ७७७ ।।
इति च्छत्रभ्रमरी (२७)
तिरिपभ्रमरी तिर्यग्भ्रमेऽङ्घ्रिस्वस्तिकात्परम् ।
इति तिरिपभ्रमरी (२८)
वैष्णवस्थानके स्थित्वा यदा वामाङ्घ्रिणा स्थितः ॥ ७७८ ।। देहं भ्रामयते तिर्यगलग भ्रमरी तदा ।
इत्यगभ्रमरी (२९)
२४९
भ्रमरिका खण्डसूच्यर्धे चक्रवभ्रमात् ।। ७७९ ।। इति चक्रभ्रमरी (३०)
( सु०) छत्रभ्रमरी लक्षयति – त्रिविक्रमेति । यत्र एकं चरणं भूमौ निधाय, त्रिविक्रमाकारः सन् वामावर्त भ्रमति, सा छत्रभ्रमरी || ७७७ ॥ इति च्छत्रभ्रमरी (२७)
(सु० ) तिरिपभ्रमरी लक्षयति - तिरिपेति । चरणस्य स्वस्तिकानन्तरं तिर्यक् भ्रमे क्रियमाणे ; तिरिपभ्रमरी || ७७७- ॥
इति तिरिपत्रमरी (२८)
(सु० ) अलगभ्रमरी लक्षयति--- वैष्णवेति । वैष्णवस्थनके स्थित्वा ततो वामचरणेन स्थितः सन् देहं तिर्यक् भ्रामयति चेत्, तदा अलग भ्रमरी भवति ॥ - ७७८, ७७८- ॥
32
इलगभ्रमरी (२९)
(सु० ) चक्रत्रतरी लक्षयति - चक्रभ्रमरिकेति । यत्र खण्ड सूच्याख्यस्य करणस्य अर्धचक्राकार भ्रमणयुक्तं क्रियते ; तदा चक्रभ्रमरी भवति ॥ ७७९ ॥ इति चक्रभ्रमरी (३०)
Scanned by Gitarth Ganga Research Institute