________________
२४८
संगीतरत्नाकरः
स्यात्तिर्यक्स्वस्तिकं कृत्वा स्वस्तिकं तिर्यगुत्प्लुतौ । इति तिर्यक्स्वस्तिकम् (२३)
समाद्यन्यतमां सूचीं दधते निधने यदि ।। ७७४ ॥ करणानि तदा प्राचि सूच्यन्तानि प्रचक्षते । इति सूच्यन्तानि (२४)
दक्षिणेनाङ्घ्रिणा स्थित्वा वाममङ्घ्रि तु कुञ्चयेत् ।। ७७५ ।। araran भवेद्यत्र सा बाह्यभ्रमरी मता ।
इति वाह्यभ्रमरी (२५)
एतस्यास्तु विपर्यासादन्तर्भ्रमरिका भवेत् || ७७६ || इत्यन्तमरी (२६)
(सु० ) तिर्यक्स्वस्तिकं लक्षयति- स्यादिति । स्वस्तिकं कृत्वा तिर्यगुत्प्लुतौ तिर्यक्स्वस्तिकाख्यं करणं भवति || ७७३-||
इति तिर्यक्रुतिकम् (२३)
(सु० ) सूच्यन्तानि लक्षयति - समादीति । यत्र समाद्यन्यतमां सूच भजन्ते यदि पूर्वोक्तानि करणानि धारयति, तदा सूच्यन्ताख्यं करणं भवति ॥ - ७७४, ७७४- ॥
,
इति सूच्यन्तानि (२४)
(सु०) बाह्यभ्रमरी लक्षयति - दक्षिणेनेति । यत्र दक्षिणेन चरणेन वामचरणं निकुञ्च्य, अन्यत्र वामावर्ता भ्रामयेत्; सा बाह्यभ्रमरी ॥ ॥ -७७९, ७७९- ॥
इति बाह्यभ्रमरी (२५)
(सु० ) अन्तर्भ्रमरी लक्षयति - एतस्या इति । एतस्याः बाह्यभ्रमर्या विपर्यासे; अन्तर्भमरिका भवेत् ॥ -७७६ ॥
इत्यन्तमरिका (२६)
Scanned by Gitarth Ganga Research Institute