SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २४८ संगीतरत्नाकरः स्यात्तिर्यक्स्वस्तिकं कृत्वा स्वस्तिकं तिर्यगुत्प्लुतौ । इति तिर्यक्स्वस्तिकम् (२३) समाद्यन्यतमां सूचीं दधते निधने यदि ।। ७७४ ॥ करणानि तदा प्राचि सूच्यन्तानि प्रचक्षते । इति सूच्यन्तानि (२४) दक्षिणेनाङ्घ्रिणा स्थित्वा वाममङ्घ्रि तु कुञ्चयेत् ।। ७७५ ।। araran भवेद्यत्र सा बाह्यभ्रमरी मता । इति वाह्यभ्रमरी (२५) एतस्यास्तु विपर्यासादन्तर्भ्रमरिका भवेत् || ७७६ || इत्यन्तमरी (२६) (सु० ) तिर्यक्स्वस्तिकं लक्षयति- स्यादिति । स्वस्तिकं कृत्वा तिर्यगुत्प्लुतौ तिर्यक्स्वस्तिकाख्यं करणं भवति || ७७३-|| इति तिर्यक्रुतिकम् (२३) (सु० ) सूच्यन्तानि लक्षयति - समादीति । यत्र समाद्यन्यतमां सूच भजन्ते यदि पूर्वोक्तानि करणानि धारयति, तदा सूच्यन्ताख्यं करणं भवति ॥ - ७७४, ७७४- ॥ , इति सूच्यन्तानि (२४) (सु०) बाह्यभ्रमरी लक्षयति - दक्षिणेनेति । यत्र दक्षिणेन चरणेन वामचरणं निकुञ्च्य, अन्यत्र वामावर्ता भ्रामयेत्; सा बाह्यभ्रमरी ॥ ॥ -७७९, ७७९- ॥ इति बाह्यभ्रमरी (२५) (सु० ) अन्तर्भ्रमरी लक्षयति - एतस्या इति । एतस्याः बाह्यभ्रमर्या विपर्यासे; अन्तर्भमरिका भवेत् ॥ -७७६ ॥ इत्यन्तमरिका (२६) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy