SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४६ संगीतरनाकरः समपादस्थितो यत्र संस्पृश्य शिरसा भुवम् ॥ ७६७ ॥ परावृत्तस्तत्कपालचूर्णनं वर्णितं बुधैः । इति कपालचूर्णनम् (१६) कपालचूर्णनं कृत्वोत्तानं वक्षश्चलासनम् ॥ ७६८ ॥ यत्रोक्त नतपृष्ठं तद्वकोलमपरैरिदम् । इति नतपृष्ठम् (१७) उत्प्लुत्य मध्यमावर्त्य वामपार्श्वन मत्स्यवत् ।। ७६९ ॥ परिवर्तेत चेन्मत्स्यकरणं वर्णितं तदा । इति मत्स्यकरणम् (१८) अलगं करणं कृत्वा हस्तेनाश्रित्य च क्षितिम् ॥ ७७० ॥ (सु०) कपालचूर्ण लक्षयति-समपादेति । यत्र समाभ्यां पादाभ्यां स्थितं सत् शिरसा भूमिं स्पृशन् परावृत्तो भवति, तत् कपालचूर्णाख्यं करणं भवति ॥ -७६७, ७६७- ॥ इति कपालचूर्गणम् (१६) (सु०) नतपृष्ठं लक्षयति-कपालेति । यत्र कपालचूर्णनं कृत्वा वक्षसि चलासनं क्रियते, तत् नतपृष्ठाख्यं करणं भवति । तदेव वङ्कोलमित्युच्यते ॥ ॥ -७६८, ७६८-॥ इति नतपृष्ठम् (१७) (सु०) मत्स्यपृष्ठं लक्षयति-उत्प्लुत्येति । यत्र उत्प्लुत्य मध्यमावर्त्य मत्स्यवत् वामपार्श्वन परिवर्तते, तत् मत्स्यकरणं भवति ॥ -७६९, ७६९- ॥ इति मत्स्यकरणम् (१०) (सु०) करस्पर्शनं लक्षयति-अलगमिति । यत्र अलगं करणं कृत्वा, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy