________________
संगीतरनाकरः ऊर्ध्वालगं तत्पतित्वा समा रूख़संस्थितौ ।
इत्यूलिगम् (८) कृतालगो निपत्योामुत्तानोरःस्थलस्थितः ॥ ७६२ ।। पृष्ठतः श्रोणिसंस्पर्शि शिरः स्यादन्तरालगे ।
इत्यन्तरालगम् (९) समपादस्थितो यत्र विवर्त्य त्रिकमुत्प्लुतः ॥ ७६३ ॥ तिर्यक्पाते लोहडी तल्लुठितं चोच्यते बुधैः ।
इति लोहडी, लठितं वा (१०) वस्तिकाघ्रिकृता सैव कर्तरीलोहडी मता ॥ ७६४ ॥
इति कर्तरीलोहडी, कर्तरी ठितं वा (११) (सु०) ऊर्ध्वालगं लक्षयति-ऊोलगमिति । यत्र पतित्वा समचरणस्य ऊर्ध्वसंस्थितिः क्रियते, तदा ऊर्ध्वालगाख्यं करणं भवति ॥ ७६१-॥
___ इत्यूलिगम् (८) (सु०) अन्तरालगं लक्षयति-कृतालग इति । कृतम् अलगं येन, तथाविधम् उा पतित्वा उत्तानम् उरःस्थलं यस्य, तथाविधः स्थितः पृष्ठतः श्रोणी स्पृशति शिरो यस्य, तथाविधो यदि भवेत् ; तदा अन्तरालगाख्यं करणं भवति ॥ -७६२, ७६२-॥
इत्यन्तरालगम् (९) ___ (सु०) लोहडी लक्षयति-समपादेति । समपादस्थितः, समाभ्यां पादाभ्यां स्थितः सन् , त्रिकं विवर्त्य उत्प्लुत्य यत्र तिर्यक्पतेत् सा लोहडी; तदेव बुधैः लुठितमित्युच्यते ॥ -७६३, ७६३-॥
___ इति लोहडी, लठितं वा (१०) (सु०) कर्तरीलोहडी लक्षयति-स्वस्तिकेति । यत्र स्वस्तिकचरणकल्पिता लोहडयेव कर्तरीलोहडी भवति || -७६४ ॥
इति कर्तरीलोहटी, कर्तरीलठितं वा (११)
Scanned by Gitarth Ganga Research Institute