SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः उत्प्लुत्याश्चितवयत्र निपतेइण्डवद्भुवि । दण्डमणामाश्चितं तद्वदितं नृत्तवेदिमिः ॥ ७५९ ॥ ___ इति दण्डप्रणामाञ्चितम् (४) अञ्चितं स्वस्तिकानिभ्यां कर्तर्यश्चितमुच्यते । इति कर्तर्यश्चितम् (५) अधोमुखोत्प्लुतोऽग्रे च पतित्वा कुक्कुटासनम् ।। ७६० ॥ षधीयाद्यत्र सत्मोक्तमलगं सूरिशाङ्गिणा । इत्यलगम् (6) कूर्मासनं यद्यलगे भवेत्कूर्मालगं तदा ॥ ७६१ ॥ इति कूर्मालगम् (७) (सु०) दण्डप्रणामाञ्चितं लक्षयति-उत्प्लुत्येति । अञ्चितवत् पूर्वोक्ताश्चितकरणवत्, यत्र भुवि दण्डवनिपतने दण्डप्रणामाञ्चिताख्यं करणं ___ इति दण्डप्रणामाश्चिम् (४) (सु०) कर्तर्यश्चितं लक्षयति-अञ्चितमिति । अञ्चितस्वस्तिकचरणाभ्यां कृतं कर्तर्यञ्चिताख्यं करणं भवति ॥ ७५९- ॥ ____ इति कर्तर्यश्चितम् (५) __ (सु०) अलगं लक्षयति-अधोमुखेति । अधोमुखमुत्प्लवनं विधाय अग्रे पतित्वा यत्र कुक्कुटासनं बध्नाति, तत् अलगाख्यं करणं भवति ॥ ॥ -७६०, ७६०.॥ इत्यलगम् (६) (सु०) कूर्मालगं लक्षयति- कूर्मासनमिति । यदा पूर्वोक्तालगे कूर्मासनं बध्यते चेत्, तदा कूर्मालगाख्यं करणं भवति ॥ -७६१ ॥ इति कर्मालगम् (५) भवति ॥ ७१९॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy