________________
२४२
संगीतरत्नाकरः अश्चितं समपादेन स्थित्वोत्तानोत्प्लुतौ भवेत् ॥ ७५७ ॥
इत्यश्चितम् (१) एकपादाश्चितं तत्स्यादेकपादविनिर्मितम् ।
___ इत्येकचरणाम्चितम् (२) ऊरुपृष्ठस्थितैका रुत्प्लुतौ भैरवाञ्चितम् ॥ ७५८ ॥
इति मैरवाञ्चितम् (३)
एणप्लुतम् , तिर्यकरणम् , तिर्यगञ्चितम् , तिर्यक्स्वस्तिकम् , सूच्यन्तानि, बाह्यभ्रमरी, अन्तर्धमरी, छत्रभ्रमरी, तिरिपमभ्रमरी, अलगभ्रमरी, चक्रभ्रमरी, अञ्चितभ्रमरी, शिरोभ्रमरी, दिग्भ्रमरी, समपादाञ्चितम् , भ्रान्तपादाश्चितम् , स्कन्धभ्रान्तमिति ॥ -७४९-७५६- ॥
(सु०) तेषां क्रमेण लक्षणमाह-अश्चितमिति । समपादेन ; समचरणेन स्थित्वा उत्तानोत्प्लुतौ क्रियमाणायाम् ; अश्चिताख्यं करणं भवति ॥ ॥-७५७॥
इत्यश्चितम् (१) (क०) अश्चितमिति । एतेषां लक्षणानि स्पष्टार्थानि||-७५७-७९१॥
(सु०) एकचरणाञ्चितं लक्षयति--एकेति । एकपादविनिर्मितम् , एकेन पादेन कल्पितम् , एकपादाञ्चिताख्यं करणं भवति ॥ ७५७- ॥
इत्येकचरणाश्चितम् (२) (१०) भैरवाञ्चितं लक्षयति-ऊर्विति । ऊरूपृष्ठस्थितेकाङ्ग्रेः, ऊरूपृष्ठस्थैकचरणस्य, उत्प्लुतो, उत्प्नुवने भैरवाञ्चिताख्यं करणं भवति ॥-७५८ ॥
इति भैरवाचितम् (३)
Scanned by Gitarth Ganga Research Institute