SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २३५ सप्तमो नर्तनाध्यायः डोलापादां भजचारी संघट्टिततलौ करौ। पताको रेचयित्वा चेद्वैष्णवे स्थानके स्थितः ॥ ७२९ ।। कटिस्थं दक्षिगं हस्तं वामं रेचितमाचरेत् । अनुकम्पाविधाने स्यात्तलसंघट्टितं तदा ॥ ७३० ॥ इति तलसंघट्टितम् (९६) पत्र प्रसारितानीतं हस्तपादं विधीयते । गात्रमुत्तचारीकं तद्द्वृत्तं विदुर्बुधाः ।। ७३१ ॥ इत्युदृत्तम् (९५) नम्रीभूते सति, भरालं यत्र कुर्यात्, तत्र उपसूताख्यं करणं भवति । तच उपसर्पणे कार्यम् ॥ -७२७, ७२८ ॥ इत्युपसृतम् (९५) (सु०) तलसंवहितं लक्षयति-डोलापादामिति । यत्र डोलापादाख्या चारी; ततः, संवट्टिततलौ हस्तौ पताको रेचितौ विधाय, ततो वैष्णवाख्ये स्थानके स्थित: सन्, दक्षिणहस्तं कव्यां स्थापयित्वा, वामहस्तो रेचितश्च भवति; तत् तलसंघट्टिताख्यं करणं भवति । तच्च अनुकम्पाविधाने कार्यम् ॥ ॥ ७२९, ७३०॥ इति तलसंघठितम् (१६) (सु०) उद्वृत्तं लक्षयति-योति । यत्र हस्तपादं प्रसारितानीतम् , गात्रं च उद्वृत्ताख्यचारीकं च क्रियते, तत्र उवृत्तं नाम करणं भवति ॥ इत्युपृत्तम् () Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy