________________
२३५
सप्तमो नर्तनाध्यायः डोलापादां भजचारी संघट्टिततलौ करौ। पताको रेचयित्वा चेद्वैष्णवे स्थानके स्थितः ॥ ७२९ ।। कटिस्थं दक्षिगं हस्तं वामं रेचितमाचरेत् । अनुकम्पाविधाने स्यात्तलसंघट्टितं तदा ॥ ७३० ॥
इति तलसंघट्टितम् (९६)
पत्र प्रसारितानीतं हस्तपादं विधीयते । गात्रमुत्तचारीकं तद्द्वृत्तं विदुर्बुधाः ।। ७३१ ॥
इत्युदृत्तम् (९५)
नम्रीभूते सति, भरालं यत्र कुर्यात्, तत्र उपसूताख्यं करणं भवति । तच उपसर्पणे कार्यम् ॥ -७२७, ७२८ ॥
इत्युपसृतम् (९५)
(सु०) तलसंवहितं लक्षयति-डोलापादामिति । यत्र डोलापादाख्या चारी; ततः, संवट्टिततलौ हस्तौ पताको रेचितौ विधाय, ततो वैष्णवाख्ये स्थानके स्थित: सन्, दक्षिणहस्तं कव्यां स्थापयित्वा, वामहस्तो रेचितश्च भवति; तत् तलसंघट्टिताख्यं करणं भवति । तच्च अनुकम्पाविधाने कार्यम् ॥ ॥ ७२९, ७३०॥
इति तलसंघठितम् (१६)
(सु०) उद्वृत्तं लक्षयति-योति । यत्र हस्तपादं प्रसारितानीतम् , गात्रं च उद्वृत्ताख्यचारीकं च क्रियते, तत्र उवृत्तं नाम करणं भवति ॥
इत्युपृत्तम् ()
Scanned by Gitarth Ganga Research Institute