________________
२३४
संगीतरनाकरः एडकाक्रीडिता चारी चेडोलाखटकौ करौ । संनतं वलितं गात्रमेडकाक्रीडितं तदा ॥ ७२५ ॥ अधमप्रकृतिमाणिगतिगोचरमिष्यते ।
इत्येडकाक्रीडितम् (११) चारी चेजनिता मुष्टिवक्षस्थोऽन्यो लताकरः ॥ ७२६ ॥ यदा तदा क्रियारम्भाभिनये नितं भवेत् ।
इति जनितम् (९४) भाक्षिप्तां वामतधारी व्यावृत्तपरिवर्तितम् ॥ ७२७ ॥ करं कृत्वा नते पार्चे दक्षिणेऽरालतां नयेत् । यत्र तत्स्यादुपसृतं विनयेनोपसर्पणे ॥ ७२८ ॥
इत्युपसृतम् (९५)
(सु०) एडकाक्रीडितं लक्षयति-एडकेति । यत्र प्रथमम् एडकाक्रीडिता चारी क्रियते; ततो डोलाखटकौ हस्ती, गात्रं संनतं वलितं च भवति । तत् एडकाक्रीडिताख्यं करणं भवति । तच्च अधमप्रकृतिप्राणिगतिगोचरे कार्यम् ॥ ७२५, ७२५- ॥
इत्येडकाकोडितम् (९३) (सु०) जनितं लक्षयति-चारीति । यत्र जतिता चारी, एको हस्तो मुष्टितामेत्य वक्षःस्थो भवति, अन्यो हस्त: लताकरो भवति ; तत् जनिताख्यं करणं भवति । तच्च क्रियारम्भाभिनये प्रयोज्यम् ॥ -७२६, ७२६- ॥
इति जनितम् (९४) (सु०) उपसृतं लक्षयति-आक्षिप्तामिति । यत्र वामे आक्षिप्ता चारी क्रियते; ततो हस्त: व्यावृत्तपरिवर्तितो भूत्वा आस्ते, दक्षिणापावें
Scanned by Gitarth Ganga Research Institute