________________
२२८
संगीतरत्नाकरः हरिणप्लुनया चार्या डोलाखटकहस्तकम् । हरिणप्लुतमाख्यातं नामोक्तविनियोगकम् ॥ ७०२ ॥
___ इति हरिणक्रुतम् (७७) ऊर्चमण्डलिनौ हस्तौ सूच्यधिर्यत्र बद्धया। विवृत्तोऽथ भ्रमरिका परिवृत्तं तदुच्यते ।। ७०३ ॥
इति परिवृत्तम् (७८) चारीनूपुरपादोऽथ दण्डपादाद् द्रुतः करः। दण्डवन्यस्यते यत्र दण्डपादं तदुच्यते ।। ७०४ ।। सूरयो विनियुञ्जन्ति तत्साटोपपरिक्रमे ।
इति दण्डपादम् (७९)
चेत् , तदा सूचीविद्धाख्यं करणं भवति । तच्च चिन्तादिगोचरे प्रयोज्यम् ॥ ॥ -७००, ७०१ ॥
इत्यर्थसूचि (७६) (सु०) हरिणप्लुतं लक्षयति-हरिणेति । यत्र हरिणप्लुताख्यां चारों कृत्वा, हस्तौ च क्रमात् डोलाखटकामुखौ भवतः । तदा हरिणप्लुताख्यं करणं भवति । तस्य विनियोगस्तु नाम्नैव बोध्यः ॥ ७०२ ॥
इति हरिणप्लुतम् (७७) (सु०) परिवृत्तं लक्षयति-ऊर्खेति । हस्तौ ऊर्ध्वमण्डलिनौ यत्र अधिश्च सूची; बद्धया चार्या यत्र विवर्तनेन भ्रमरिका ; तत् परिवृत्ताख्यं करणं भवति ॥ ७०३ ॥
इति परिवृत्तम् (७८) (१०) दण्डपादं लक्षयति–चारीति । यत्र प्रथमं नूपुरपादाख्या
Scanned by Gitarth Ganga Research Institute