________________
२१४
संगीतरत्नाकरः प्रमोदनृत्तविषयं तदा स्यादण्डरेचितम् । प्रयोगमपरे प्राहुरस्योदतपरिक्रमे ॥ ६४७ ॥
इति दण्डरेचितम् (४०) वक्षःक्षेत्रस्थयोः पाण्योर्वामश्वेदलपल्लवः । दक्षिणश्चतुरोऽविस्तूद्धट्टिनश्चतुरं तदा ॥ ६४८ ॥ एतद्विस्मयसूयायां वैदूपिक्यां नियुज्यते ।
इति चतुरम् (४१) द्रुतापसारितं वामं सूचीपादं विधाय चेत् ॥ ६४९ ॥ तत्पार्थे दक्षिणं न्यस्येत्तत्कालं रेचयेत्कटिम् । कुर्वन्वा भ्रमरी हस्तौ व्यावृत्तपरिवर्तितौ ।। ६५० ॥ कृत्वान्ते चतुरश्रः स्यात्कटिभ्रान्तं तदा भवेत् । अस्य तालान्तरालेषु यतीनां परिपूरणे ॥ ६५१॥ प्रयोगमाह निःशङ्कस्तथा गतिपरिक्रमे ।
इति कटिश्रान्तम् (४२) चारी, हस्तौ च दण्डपक्षौ भवतः । तत्र दण्डरेचितं करणम् । तच्च प्रमोदनृत्तयोः प्रयोज्यम् । अन्ये उद्धतपरिक्रमे प्रयोज्यमिति प्राहुः ॥ -६४६, ६४७ ॥
इति दण्डरेचितम (..) (सु०) चतुरं लक्षपति-वक्षःक्षेत्रेति । यत्र हस्तयोः वक्षःक्षेत्रस्थयोः सतोः वाम: अलपलवताम् , दक्षिणः चतुरतां च धत्ते । एकोऽङ्घ्रिः उद्घट्टितः, तत्र चतुगख्यं करणं भवति । तच्च विस्मये, असूयायां, वैदूषिक्यां च प्रयोज्यम् ॥ ६४८, ६४८-॥
इति चतुरम् (४१) (सु०) कटिभ्रान्तं लक्षयति-द्रुतेति । यत्र सूचीसंज्ञकं पार्श्व
Scanned by Gitarth Ganga Research Institute