SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २१३ सप्तमो नर्तनाध्यायः स्यात्तालमञ्जने तच्च तयागमतिसारणे । इति च्छिन्नम् (३७) भुजङ्गत्रासिता चारी ततो यत्र च रेचितौ ॥ ६४४ ॥ हस्तौ स्तो वामपाधं तद्भुजङ्गत्रस्तरेचितम् । इति भुजमवस्तरेचितम् (३८) चारी चेदक्षिणा ः स्यात्पूर्वोक्ता दक्षिणः करः ॥ ६४५ ॥ रेचितोऽन्यो लताहस्तो भुजज्ञाश्चितकं तदा । इति भुजंगाचितम् (३९) चारी चेदण्डपादा स्यादण्डपक्षौ च हस्तकौ ॥ ६४६ ॥ करौ क्रमादलपद्मौ विधाय, कटी च्छिन्नां कृत्वा, वैशाखं स्थानं च करोति ; तच्छिन्नाख्यं करणं भवति । तच्च तालभञ्जने, तथाङ्गप्रतिसारणे च प्रयोज्यम् ॥ ॥ ६४३, ६४३- ॥ इति छिन्नम् (३५) (सु०) भुजङ्गत्रस्तरेवितं लक्षयति-भुनड्रेति । यत्र भुजङ्गत्रासिताख्यां चारी विधाय रेचितौ भवतः ; हस्तौ च वामपाश्र्वे क्रियेते चेत, तदा भुजङ्गत्रस्तरेचिताख्यं करणं भवति ॥ -६४४, ६४४-॥ ___ इति भुजयस्तरेचितम् (३०) (मु०) भुजङ्गाञ्चितं लक्षयति-चारीति । यत्र दक्षिगायौ पूर्वोक्ता भुजङ्गात्रासिता चारी । दक्षिणहस्तो रेचितः । अन्यो वाम: करः लतारूप: क्रियते चेत् ; तदा भुजङ्गाञ्चितं करणम् ॥ -६४५, ६४५-॥ इति भुजङ्गाधितम् (३९) (सु०) दण्डरेचितं लक्षयति-चारी चेति । यत्र प्रथमं दण्डपादाख्या Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy