SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २११ क्रमादङ्गद्वयेऽप्येवं ललिते वलितं भवेत् । ___ इति वलितम् (३२) यत्रोर्बजानुश्वारी स्याल्लताहस्तौ करौ कृतौ ॥ ६३६ ॥ तयोरेकं ततो न्यस्येदुपयूलस्थनानुनः। पुनरङ्गान्तरेणैव दण्डपक्षं तदुच्यते ।। ६३७॥ ___ इति तण्डपक्षम् (३३) पराङ्मुखौ नाभितटे हस्तौ चेत्खटकामुखौ । सूचीपादोऽधिणान्येन युक्त्वापक्रान्तयान्वितः॥ ६३८ ॥ अघिरन्यस्तथैव स्यात्तदा पादापविद्धकम् । इति पादापविद्धकम् (३४) मुखतामेत्य अपसर्पति सति, सूचीपादोऽप्यपसृतो भवति । तत: भ्रमर्याख्या चारी च क्रियते । एवं कमात् अङ्गद्वयेऽप्येवं भवति चेत् , तदा वलिताख्यं करणं भवति । तच्च ललिते प्रयोज्यम् ॥ ६३५, ६३५- ॥ ___ इति वलितम् (३२) (सु०) दण्डपक्षं लक्षयति-यत्रेति । यत्र प्रथमम् ऊर्ध्वजान्वाख्या चारी, लतारूपौ करौ। तयोः करयोर्मध्ये एकं करमूर्ध्वरूपस्य जानुन उपरि स्थापयेत् । पुनः अङ्गान्तरेऽप्येवं क्रियते चेत् ; तदा दण्डपक्षाख्यं करणं भवति ॥ -६३६, ६३७ ॥ इति दण्डपक्षम् (३३) (सु०) पादापविद्धं लक्षयति-पराङ्मुखाविति । खटकामुखौ करौ नाभितटप्रदेशे पराङ्मुखौ क्रियेते। सूचीसंज्ञश्च पादः अन्येन अघिणा संयोगं प्राप्य, अपक्रान्तया चार्या अन्धितो भवति । अय अधिः, एवमेव कृतश्चेत्, तदा पादापविद्धाख्यं करणं भवति ॥ ६३८, ६३८-॥ इति पादापविद्धकम् (३४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy